SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीमृत्रपाठः । सवार्तेकः) ५३९ अजायतष्टाप् ॥ ४॥ ४ उनिभ्यन्त्यतिप्रसङ्ग । १ शूद्रा चामहत्पूर्वा । ५ सिद्ध तु जनुनर्जन्वत् । २ जातिः । ६ भन्ने जातींविधाने ऋन्नेभ्यो ङीप् ॥ ५॥ सुपण्या उपसंख्यानम् । उगितश्च ॥ ६ ॥ ७ न कारटाईननाजातिवात्र१ धातोरुगितः प्रतिषेधः । कत्वाच शब्दस्य सामान्येन की२ अञ्चतेश्वोपसंख्यानम्। विधानम् । ३ उगित्यचतिग्रहणालिमातो । टिड्डाणवायसउदघ्नज्मात्रच्तयपठकवनो र च ॥ ७॥ ठकञ्करपः ।। १५॥ १ वनो न हश.'। १ ढग्रहणे न्यान्यो सल्यानम् । २ रविधाने बहुव्रीहरुपसख्यान प्रतिषि- २ अननुवन्धरत्रही हि न सानुबन्धकस्य । द्धत्वात् । ३ अन्नदालन तदन्ताद्धि डीन्वि३ अनो बहुव्रीहिप्रतिषेधे में धानन् । ४न वा जत्मधिकारान् । वावचनम्। पादो ऽन्यतरस्यान् ॥ ८ ॥ ५ अनधिकारे हि पुयोगादाख्यायां डीप्रसङ्गः। टाबृचि ॥ ९॥ ६ ख्युन उपसंख्यानम् । न षट्स्वस्रादिभ्यः ॥ १० ॥ यञश्च ॥१६॥ मनः॥११॥ प्राचां ष्फ तद्धितः॥ १७ ॥ अनो बहुव्रीहेः ॥ १२॥ १ तद्धितवचन पितः प्रातिपदिकादीकाराडायुभाभ्यामन्यनरताः। ॥१३॥ अनुपसर्जनात् ॥ १४॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १८ ॥ १ अनुमति णमनर्थक प्रतिदिन १ लेन्टियु दमल्यम्योपनग्यानम् । __ तदन्तविधिप्रतिषेधात् । कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥ २ ज्ञापकं तु पूर्वत्र तदनारनियम। १ रव्यन, कये रासुररुपसंख्यानम् । ३ पूर्वसूत्रनिर्देशो वापिशलनधीत इति। । २ छश्च । १ प पुस्तके इत परमधिकन् । बहुल छन्दसि । १ प पस्त के इत: परमविकम् । षट्सज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् । प्रत्याहारा चापा मिद्वम् । दोषस्त्विन्वे । तस्मान्नोभीप पुस्तक इतः परमधिकम् । -न --2-- 0 2 -1 ४ प पुस्तके इतः परमधिकम् । अप-यग्रहण द्वीपाछत्रः प्रतिषेधार्थम् । पुस्तके नास । ५ प पुस्तक इत परमधिकम् । कण्वात्त शकल. पूर्व । कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी । फाणौ तत्र प्रयोजनम् । ६ प पुस्तके इत परमधिकम् । वयस्यचरम इति वक्तव्यम् । र्थम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy