SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ३.३ २३ ( अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ५२९ समि युद्रुदुवः ॥ २३॥ १ कर्मव्यतिहारे स्त्रीग्रहणं व्यनिपाकार्थम् । श्रिणीभुवो ऽनुपसर्गे ॥ २४ ॥ २ पृथग्ग्रहण बघवाचनार्थन् । वै क्षुश्रुवः ॥ २५॥ ३ व्यावोगव्यावचर्च्यर्थम् । अवोदोर्नियः ॥ २६ ॥ ४ तत्र व्यती धादिषु दोषः । प्रे द्रुस्तुनयः॥ २७॥ ५ ति तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं निरभ्यो पुल्योः ॥ २८॥ णिग्रहण च। उन्याशः ॥ ५९॥ अनिनि, भाव इनुम् ॥४४॥ कृ धान्ये ॥ ३० ॥ १ अभिविधैः भावग्रहण नपुसके तादियज्ञे समि स्तुवः ॥ ३१ ॥ निवृत्त्यर्थम् । प्रेस्त्रोऽयज्ञे ॥ ३२॥ । २ पृथग्ग्रहण वाधकबाधनार्थम् । प्रथने वावशब्दे ॥३३॥ ३ न तु ल्यटः । छन्दोनाम्नि च ॥३४॥ आक्रोशे ऽवन्योर्ग्रहः ॥ ४५ ॥ उदि ग्रहः ॥ ३५ ॥ प्रे लिप्सायाम् ॥ ४६॥ समि मुष्टौ ॥ ३६॥ परौ यज्ञे ॥ ४७॥ १ समि मान्दिन वचन परिमाणा- नौ पृ धान्ये ॥४८॥ ___ख्यायामिति सिद्धत्वात् । उदि श्रयतियौतिपूढुवः ॥४९॥ २ अपरिमाणार्थ तु। विभाषाङि रुप्लुवोः ॥५०॥ ३ उदाभनिग्राभौ च च्छन्दसि झुगुद्यमन- अवे ग्रहो वर्षप्रतिवन्धे ॥ ५१ ॥ निपातनयो । प्रे वणिजाम् ॥ ५२॥ परिन्योर्नीणो ताभ्रेषयोः ॥ ३७॥ रश्मौ च ॥५३॥ परावनुपात्यय इणः ॥ ३८ ॥ वृणोतराच्छादने ॥ ५४॥ व्युपयोः शेतेः पर्याये ॥ ३९॥ परौ भुवो ऽवज्ञाने ॥ ५५ ॥ हस्तादाने चेरस्तेये ॥ ४० ॥ एरच् ॥ ५६ ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च । १ अज्विधौ .... ___ कः ॥ ४१॥ | २ नपुसके ताटिनेवृत्त्यर्थम् । संघे चानौत्तराधर्ये ॥ ४२॥ ३ कल्पविभ्यर्थ नतिध , कर्मव्यतिहारे णच स्त्रियाम् ॥ ४३॥ ४ जवसवौ छन्दसि । १ प. पुस्तके वचनमिति नास्ति । २ प पुस्तके भयादीनामित्यधिकम् । ३ प पुस्तके 'च' नास्ति । ६७
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy