________________
२६९
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२३
१ अदोऽनन्ने क्रव्ये ग्रहणं वासरूपनिवृत्त्य- . न्वन्त मधुपुषोऽनेह अग्निनादधानस्य । र्थम् ।
करणे यजः ॥ ८५॥ दुहः कब्धश्च ॥ ७० ॥
कणि हनः ।। ८६ ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ७१ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ८७॥ १ श्वेतवहादीनां डस् ।
१ ब्रह्मादिषु हन्तेः किब्वचनं नियमार्थम् । २ पदस्य च ।
२ तथा चोत्तरस्य वचनार्थः । ३ वर्थम् ।
बहुलं छन्दसि ॥ ८८॥ अवे यजः॥ ७२ ॥
सुकर्मपापमन्त्रगुण्येण कृतः ॥ ८९ ॥ “पे छन्दसि ।। ७३ ॥
सोमे सुत्रः ॥९॥ आतो मनिनक्कनिब्वनिपश्च ॥ ७४॥ अग्नौ चेः॥९१ ॥ अन्येभ्यो ऽपि दृश्यन्ते ॥ ७५॥
कर्मण्यस्यान्च्यायान् ।। ९२ ।। क्विप् च ॥ ७६ ॥
कर्मगीनिविक्रियः।। ९३॥ स्थः क च ॥ ७७॥
१ कणि कुत्सिते । सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७८॥ दृशेः क्वनिप् ॥ ९४ ॥ १ णिन्विधौ मानिन्। राजनि युधिकृतः॥९५॥ २ ब्रह्मणिः वदः ।
सहे च ॥९६॥ कतेयुपमाने ॥ ७९ ॥
सप्तम्यां जनेर्डः॥ ९७ ॥ व्रते ॥ ८ ॥
पञ्चम्यामजातौ ॥ ९८॥ बहुलमाभीक्ष्ण्ये ॥ ८१॥ उपसर्गे च संज्ञायाम् ॥ ९९ ।' मनः ॥ ८२॥
अनौ कर्मणि ॥ १०० ।। आत्ममाने खश्च ॥ ८३॥
अन्येष्वपि दृश्यते ॥ १०१॥ १ कर्मकर्तरि च ।
निष्ठा ॥ १०२॥ भृते ॥ ८४॥
। १ निष्ठायारि नरेनराश्रयत्वादप्रसिद्धिः । १ निटायामितरेनगश्रयत्वादप्रसिद्धि ।। २ द्विर्वा नकर ग्रहणन् । २ अव्ययनिर्देशात्सिद्धम् ।
३ आदिकर्मणि निष्ठा । ३ न वा तद्विधानस्यान्यत्राभावात् ।। ४ यद्वा भवन्त्यर्थे । ४ भूताधिकारस्य प्रयोजनं कुनारघानी ५ न्याय्या त्वाद्यपवर्गात् । शीर्षघाती आखहा बिडालः सुत्वानः सु- ६ वा चाद्यतन्याम् । १ प. पुस्तके इत परमधिकम् । अन्येभ्योऽपि दृश्यते ।