SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ २६९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२३ १ अदोऽनन्ने क्रव्ये ग्रहणं वासरूपनिवृत्त्य- . न्वन्त मधुपुषोऽनेह अग्निनादधानस्य । र्थम् । करणे यजः ॥ ८५॥ दुहः कब्धश्च ॥ ७० ॥ कणि हनः ।। ८६ ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ७१ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ८७॥ १ श्वेतवहादीनां डस् । १ ब्रह्मादिषु हन्तेः किब्वचनं नियमार्थम् । २ पदस्य च । २ तथा चोत्तरस्य वचनार्थः । ३ वर्थम् । बहुलं छन्दसि ॥ ८८॥ अवे यजः॥ ७२ ॥ सुकर्मपापमन्त्रगुण्येण कृतः ॥ ८९ ॥ “पे छन्दसि ।। ७३ ॥ सोमे सुत्रः ॥९॥ आतो मनिनक्कनिब्वनिपश्च ॥ ७४॥ अग्नौ चेः॥९१ ॥ अन्येभ्यो ऽपि दृश्यन्ते ॥ ७५॥ कर्मण्यस्यान्च्यायान् ।। ९२ ।। क्विप् च ॥ ७६ ॥ कर्मगीनिविक्रियः।। ९३॥ स्थः क च ॥ ७७॥ १ कणि कुत्सिते । सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७८॥ दृशेः क्वनिप् ॥ ९४ ॥ १ णिन्विधौ मानिन्। राजनि युधिकृतः॥९५॥ २ ब्रह्मणिः वदः । सहे च ॥९६॥ कतेयुपमाने ॥ ७९ ॥ सप्तम्यां जनेर्डः॥ ९७ ॥ व्रते ॥ ८ ॥ पञ्चम्यामजातौ ॥ ९८॥ बहुलमाभीक्ष्ण्ये ॥ ८१॥ उपसर्गे च संज्ञायाम् ॥ ९९ ।' मनः ॥ ८२॥ अनौ कर्मणि ॥ १०० ।। आत्ममाने खश्च ॥ ८३॥ अन्येष्वपि दृश्यते ॥ १०१॥ १ कर्मकर्तरि च । निष्ठा ॥ १०२॥ भृते ॥ ८४॥ । १ निष्ठायारि नरेनराश्रयत्वादप्रसिद्धिः । १ निटायामितरेनगश्रयत्वादप्रसिद्धि ।। २ द्विर्वा नकर ग्रहणन् । २ अव्ययनिर्देशात्सिद्धम् । ३ आदिकर्मणि निष्ठा । ३ न वा तद्विधानस्यान्यत्राभावात् ।। ४ यद्वा भवन्त्यर्थे । ४ भूताधिकारस्य प्रयोजनं कुनारघानी ५ न्याय्या त्वाद्यपवर्गात् । शीर्षघाती आखहा बिडालः सुत्वानः सु- ६ वा चाद्यतन्याम् । १ प. पुस्तके इत परमधिकम् । अन्येभ्योऽपि दृश्यते ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy