SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ २४.४९ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०८ २. ४. ६७ २ ज्ञापक वा सानुबन्धकस्यादेशवचन वा यौ ॥५७ ॥ ___ इत्कार्याभावस्य । ण्यक्षत्रियार्षजितो यनि लुगणिजोः५८। ३ प्रयोजन चक्षिङः ख्याञ् । १ आणिञोर्लकि तद्राजाधुवप्रत्ययस्योपसं४ लटः शतृशानचौ। ख्यानम्। ५ युवोरनाकौ । पैलादिभ्यश्च ॥ ५९॥ ६ मेश्वाननुबन्धकस्याम्वचनम् । इञः प्राचाम् ॥ ६०॥ विभाषा लुङ्लङोः ॥५०॥ न तौल्वलिभ्यः ॥ ६१॥ णौ च संश्चङोः ॥ ५१ ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥६२॥ अस्तेर्भूः ॥ ५२ ॥ १ तद्राजादीनां लुकि समासबहुत्वे प्रति षेधः। ब्रुवो वचिः॥५३॥ चक्षिङः ख्याञ् ॥ ५४॥ २ अबहुत्वे च लुग्वचनम् । ३ द्वन्द्वेऽबहुषु लुग्वचनम् । १ चक्षिडः क्याख्याऔ। ४ सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् । २ खशादिर्वा । ५ द्वन्द्वेऽबहुषु लुग्वचनम् । ३ असिद्धे शस्य यवचनं विभाषा । ६ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य ४ प्रयोजनं सौप्रख्ये वुविधिः । प्रवृत्तौ द्वयेकयोरलुक् । ५. ... . . । ७ बननन । प्रवृत्तो बहुषु ६ रुविधिः पुंख्याने। ___ लोपो यूनि । ७ णत्वं पर्याख्याने । ८ न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् । ८ सस्थानत्वं नमःख्याने। यस्कादिभ्यो गोत्रे ॥ ६३ ॥ ९ वर्जने प्रतिषेधः । यजजोश्च ॥ ६४॥ १० असनयोश्च । १ यज्ञादीनामेकद्वयोर्वा तत्पुरुष षष्ट्या ११ बहुल ताण । ___ उपसंख्यानम् । १२ जनवधकगात्रीचक्षणाजिनाद्यर्थम् । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ वा लिटि ॥ ५५॥ बह्वच इञः प्राच्यभरतेषु ॥ ६६ ॥ अजेयंघापोः ॥५६॥ न गोपवनादिभ्यः ॥ ६७ ॥ १ घञपोः प्रतिषेधे क्यप उपसंख्यानम् । १ गोपवनादिप्रतिपेय प्राग्यरितादिभ्यः । १ प. पुस्तके काशिकास्थ पाठः। बलादावार्धधातुके। २५ पुस्तके इत परमधिकम् । आणित्रोर्डकि क्षत्रियगोत्रमात्राावप्रत्ययस्योपसख्यानम्। अब्राह्मणगोत्रमात्राधुवप्रत्ययस्योपसख्यानम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy