SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठ । सवातिकः ) ५०४ दरान्तिकार्थेभ्यो द्वितीया च ॥३५ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे १ दूरान्तिकार्थेभ्यः पञ्चनी विधाने तयुक्ता- प्रथमा ॥ ४६॥ सवनी निषेध । १ प्रातिपदि . . .. प्र२ न वा तत्रापि दर्शनादप्रतिषेधः । थमालक्षणे पदसामानाधिकरण्य उपसंसप्तम्यधिकरणे च ॥ ३६॥ ख्यानमधिकत्वात् । २ न वा वाक्यर्थगन्। १ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युप- | ३ अभिहितलक्षणायामनभिहिते प्रथमासंख्यानम् । विधिः। २-माने च। ४ 'उक्तं वा। ३ कारकार्हाणां च कारकत्वे । ५ अभिहितानभिहिते प्रथमानावः । ४ अकारकार्हाणां चाकारत्वे । ६ तिड्समानाधिकरण इति चेत्तिडोऽप्रयो५ तद्विपर्यासे च गे प्रथमाविधिः । ६ नित्तिाक लियोने। ७ 'उक्त पूर्वेण । यस्य च भावेन भावलक्षणम् ॥ ३७॥ ८ शतृशानचोश्च मितिमा पानिहोनाव १ लावलक्षणे सप्तमीविध --- .. स्तयोरपवादत्वात् । उपसख्यानम् । संबोधने च ॥४७॥ २ सिद्ध तु भावप्रवृत्तौ यस्य भावारम्भवच सामन्त्रितम् ॥४८॥ नात् । एकवचनं संबुद्धिः ॥ ४९ ॥ षष्ठी चानादरे ॥ ३८॥ षष्ठी शेषे ॥५०॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्र- १....... .. न् । सूतैश्च ॥ ३९॥ २ अर्थावधारणाद्वा। आयुक्तकुशलाभ्यां चासेवायाम् ॥४०॥ | ३ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेध. । यतश्च निर्धारणम् ॥ ४१॥ ४ तत्र प्रथमाविधि । पञ्चमी विभक्ते ॥४२॥ ५ उक्तं पूर्वेण। साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते॥ ज्ञोऽविदर्थस्य करणे ॥५१॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ नक्षत्रे च लुपि ॥ ४५ ॥ १ कर्मादिष्वकर्मकवद्वचनम्।। प पुस्तके कर्मयोगे । २ प पुस्तके इत. परमधिकम् । अप्रत्यादिभिरिति (पा सू. १ .९०) वक्तव्यम् । ३-५ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy