SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ २. ३.१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०२ अनभिहिते ॥ १॥ १ अन्तरान्तरेणयुक्ताना प्रधानचनम् । १ अनभिटितवचनम्न कमन्यत्रापि विहि- कालाध्वनोरत्यन्तसंयोगे ॥५॥ __ तस्याभावादभिहिते । १ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् । २ नम्बहुजकक्षु नानादेशत्वादुप्रिनि- अपवर्गे तृतीया ॥६॥ षेधः । सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७॥ ३ अनाभिहितम्तु विगस्त्यर्थग्नन्नान- कर्मप्रवचनीययुक्ते द्वितीया ॥ ८॥ हितवचनम्। १ नवचनीययक्ते प्रत्यादिभिश्च लक्षणा४ अभिहिते प्रथमाभावः । दिषूपसंख्यानं सप्तमीपञ्चम्योः प्रति५ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् । षेधार्थम् । ६ उत्सर्गे हि प्रनिनिकमानानाविश्रये २ 'उक्तं वा । विभक्तिवचनम् । | यस्मादधिकं यस्य चेश्वरवचनं तत्र ७ द्वयोः क्रिययोः कार ...... सप्तमी ॥९॥ विभक्त्यभावप्रसङ्गः । १ यस्य चेञ्चनचनानि कर्तृनिर्देशश्चेदव८ न वान्यतरेणानाभिधानात् । चनात्सिद्धम् । ९ अनमिहिने हि विधानम् । २ प्रथमानुपपत्तिस्तु । १० अनभिहितवचनमनर्थकं प्रथमाविधान- ३ बावन गिदम् । म्यानवकाशत्वात्। पञ्चम्यपाङ्परिभिः ॥ १० ॥ ११ अक्क मोऽकारकलिनि चेन्नास्निगवन्नी- प्रतिनिधिप्रतिदाने च यस्मात ॥ १२॥ परः प्रथा हो भन । गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टाया१२ विप्रतिपेधाद्वा प्रथ-नगावः । ___ मनध्वनि ॥ १२॥ १३ कृत्प्रयोगे तु परं विधान षष्ठयास्तत्प्रति- १ अध्वन्यर्थग्रहणम् । षेधार्थम् । २ आन्धितग्रनिरोधश्च । कर्मणि द्वितीया ॥२॥ ३ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां १ समयानिकपाहायोगप्पसंख्यानम् । नयतीत्यनिप्रसङ्ग । तृतीया च होश्छन्दसि ॥३॥ ४ सिद्ध प्रमगत् । अन्तरान्तरेणयुक्ते ॥४॥ ५ अध्वनश्वानपवादः । १ प. पुस्तके इतः परमधिकम् । उभसर्वतसोः कार्या धिगपर्यादिषु त्रिषु : द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते । २५ पुस्तके इतः परमधिकम् । क्रियापवर्ग इति वक्तव्यम् । ३प. पुस्तके इत. परमधिकम् । क्रियामध्य इति वक्तव्यम् । प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy