SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः सवार्तिक ) ४९३ १ ४ ९७ १ विभाषा कृति ॥ ९८ ॥ लः परस्मैपदम् ॥ ९९ ॥ उक्तम् । २ लादेशे पनैपदग्रहणपुर २ इह वचने हि सज्ञावाधनम् । ३ सिचि वृद्धौ तु 476 पुरुषाबाधकत्वस्य । तङानावात्मनेपदम् ॥ १०० ॥ तिङत्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥ १ प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहण जनसंख्यात् । २ आनुपूर्व्यवचनं च । ३ न मानमुत्तरत्रानेकशेषभावस्य । ग्रहण ज्ञापक परः संनिकर्षः संहिता ॥ १०९ ॥ तान्येकवचनद्विवचनान्येकशः सुपः ॥ १०३ ॥ विभक्तिश्च ॥ १०४ ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०५ ॥ अहासे च मन्योपपदे मन्यतेरुत्तम एक १.४ ११० वच्चः ॥ २०६ ॥ अस्मद्युत्तमः ॥ १०७ ॥ शेषे प्रथमः ॥ १०८ ॥ १ युष्मदस्मच्छेषवचन विकार्थन् । २ तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेध शेषत्वात् । ३ सिद्धं तु युष्मदस्मदोः प्रतिषेधात् । मदिध्याद्यत्तमो विप्रतिषेधेन । ४ १-२ पुस्तके नास्ति । ५ ६ । ६ न वा युष्मदस्मदोरावधिकरणानान ७ क्रियाष्टपत्ये च द्रव्यष्टथक्त्वदर्श - मनु १ पर. सनिकर्षः संहिता चेदद्रुतायामसंहितम् । २ तुल्यः रूनिकर्षः । ३ वर्णकालभूयस्त्वं तु । ४ द्रुतायां तपरकरणे मध्यमविलम्बितयो - रुपसख्यान कालभेदात् । ५ उक्तं वा । ६ शब्दाविरामे प्रतिवर्णमवसानम् । ७ ह्रादाविरामे स्पर्शोपसयोगेऽसनिधाना दसहितम् । ८ एकेन तुल्यः सनिधिः । ९ पौर्वापर्यमकालज्यपेन सहिता चेत्पूर्वापराभावादसंहितन् । १०= उच्चरितप्रध्वसित्वाच्च वर्णानाम् विरामो ऽवसानम् ॥ ११० ॥ १ अभावेऽवसान लक्षण उपर्यभाववचनम् । २ विरामे विशन्नम् । ३ अभावेऽवमानः पर्यवन्नन् । ४ विरामे विरामवचनम् । ५ नावाविरानिल क्षण न ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy