SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ १२. ६५ ( सवार्तिकः ४८ वृद्धो यूना तल्लक्षणदेव विशेषः ॥ ६५॥ स्त्री पुंच्च ॥ ६६ ॥ मन्त्र || ६७ भ्रातृपुत्रौ स्वमृदुहिनुभ्याम् || ६८ ॥ अलरूयाणां युनस्यनिरत्री पुत पातिन्याय च विवक्षितत्वात्सिद्धम् । २ ब्राह्मणत्वत्सयोलिङ्गस्य वि नपुंसकमनपुंसकैकयच्चास्यान्यतर स्याम् ।। ६९ ।। १ प्रधाने कार्यसप्रत्यचाच्छेष । २ आकृतिवाचित्वादेकवचनम् । पिता मात्रा ॥ ३० ॥ श्वशुरः श्वव ॥ ७१ ॥ १ ५ । | २ दर्शन हेतुरिति चेत्तुल्यम् । ३ तद्विषय च । ४ अन्यत्रापि कारणाव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात् सिद्धम् । भक्तिपरम्य विशेषवाचकत्यःदनेकशेष | | भूवादयो धातवः ॥ १ ॥ २ अन्न् । ३ त्यदादीनां सानान्यार्थत्वात् । ४ परस्य चोभयवाचित्वात् । त्यदादीनि ॥ ७२ ॥ १ त्यदादित. शेषे पुनरुच्तो लिङ्गवच नानि । १३ १ ६ सामन्यविशेषवाचिनोश्च द्वन्द्वाभावात् सिद्धन् । ग्राम्य ह्रीं ॥ ७३ ॥ . इति प्रथमाध्यायस्य द्वितीय पाद. १ पाठेन धातुसज्ञायासन्नतिषेधः । २ च । ३ क्रियावचन " कदेव । ४ सङ्घातेनार्थगतेः । ५ अस्तिभवतिविद्यतीना धातुत्वम् । ६ याव्यतिरेकालकृत्यन्तरेषु । तिन े सिद्ध त्वन्वयव्यतिरेकाभ्याम् । ७ विशेष उपसर्गः । ८ भाववचने तदर्थप्रत्ययप्रतिषेधः । ९ इच प्रत्यये भाववचनत्व तस्माच्च प्रत्ययः । १० सिद्ध तु नित्यत्वादनाश्रित्य भाव वचनत्वं प्रत्ययः । ११ प्रधननावग्रहणं च । १५. पुस्तके इतः परमाधकम् भ्रातृपुत्र पितृश्वशुराणा कारणाद् द्रव्ये शब्दनिवेश । २ प पुस्तके इतः परमधिकम् दर्शन व हेतुः । प पुस्तके इदमधिकमितः परम् । न वा एष लोके सप्रत्ययः । इद प पुस्तके नास्ति । ५ प पुस्तके इतः परमविक वार्तिकम् । अनेकशफेष्विति वक्तव्यम् । प. पुस्तके इत परमधिकम् । भूवादीना वकारोऽयं मङ्गलार्थ प्रयुज्यते । ७ सिद्धं तु इत्यधिक कील हॉर्नपाठ । अपि तूतमषु इस्तलिखितेषु न दृश्यते । ६१
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy