SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठ. । सवार्तिकः) ४६९ च । शाच्च सर्व प्रसङ्ग तन्मात्थानेऽन्तरतम- २ य उ म्थाने स रपर इति चेद् गुणवृद्धयो वचनम् । रवर्णाप्रतिपचिः । २ स्थानेऽन्तरतमनिर्वर्तके स्थानिनिवृत्तिः । ३ सिद्ध तु प्रसङ्गे रपरत्वात् । ३ निवृत्तप्रतिपत्तौ निवृत्तिः । ४ आदेशो रपर इति चेद्री रिविधिषु रपर४ अनर्थक च । प्रतिषेधः। ५ उक्तं वा। ५ उदात्तादिषु च । ६ प्रत्यात्मवचनं च। ६ एकादेशस्योपसंख्यानम् । ७ प्रचार वचननगि बम बनिद्धत्वा-। ७ अवयवग्रहणात्सिद्धमिति चेदादेशे रान्त प्रतिषेधः । ८ अन्तरतमवचन च । ८ अभक्ते दीर्घलत्स्यगन्यम्तम्बरहलादि९ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्ग । । शेषविसर्जनीयप्रतिषेध प्रत्ययाव्यवस्था १० अक्षु चानेकवर्णादेशेषु । ११ गुणवृद्धयेज्नावेषु च । ९ पूर्वान्ते ववधारणं बिनर्जनीयप्रतिषेधो १२ ऋवर्णस्य : :... सर्वप्रसङ्गोऽ- यस्वरश्च । विशेषात् । १० परादावकारलोपौत्वपुक्प्रतिषेधश्चङ्युप१३ न व ऋवर्णस्य स्थाने रपरप्रसङ्गाद- धास्वत्वमिटोऽव्यवस्थाभ्यासलोपोऽभ्यवर्णस्यान्तर्यम् । स्ततादिस्वरो दीर्घत्व च । १४ सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात् । अलो ऽन्त्यस्य ॥५२॥ १५ न वानेकाल्त्वस्य तदाश्रयत्वाहवर्णादे- १ अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंमन्या विधात । हारः । १६ संप्रयोगो वा नष्टाश्वदग्धरथवत् । । २ इतरथा ह्यनिष्टपसङ्गः । १७ एजवर्णयोरादेशेऽवर्ण स्थानिनोऽवर्णप्र- ३ योगशषे च । धानत्वात् । ङिच्च ॥५॥ १८ सिद्ध तूभयान्तर्यात् । १ तातडि ङित्करणस्य , :.यदि उरण रपरः ॥ ५१॥ लिपेधात्लादेश । १ उपन्यचा न्यनिवृतर्थ चेदुदात्ता- | आदेः परस्य ॥ ५४॥ दिषु दोषः । | १ अलोऽन्त्यस्यादे परवानेकाल्शित्सर्व ११ पुस्तके नास्ति २५ पुस्तके अवयवत्रणासननिलवि.।।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy