SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ १ १ ५. (अष्टाध्यायीसूत्रपाठः । सवार्तिक ) ४६४ ५ प्रत्ययाश्रयत्वादन्यत्र सिद्धम् । ६ रकि ज्यः प्रसारणम् | ७ अल्लोपस्य स्थानिवत्त्वात् । अनारम्भो वा । ८ उक्त शेषे । क्ङिति च ॥ ५ ॥ १ किति प्रतिषेधेति । २ उपधारोरवीत्यर्थम् | .... 1 ३. ४ काम्यक् गान्। ५ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनासिद्धम् । वेवीटाम् ॥ ६ ॥ १ दीधीवेव्योश्छन्दोविषयत्वाद्दृष्टानुविधि त्वाच्च च्छन्दो धे च गुणदर्शनादप्रतिषेधः । २ दीन्यदिति च श्यन् व्यत्ययेन । हलोऽनन्तराः संयोगः ॥ ७ ॥ १ संयोगसंज्ञायांसहवचन यथान्यत्र । २ समुदाये योगादिलो पो मजे । ३ द्वयोर्हलो' संयोग इति ४ न वाज्विधेः । ५ स्वरानन्तर्हितवचनम् । ६ दृष्टमानन्तर्यं व्यवहितेऽपि । ७ आनन्तर्यवचनं किमर्थमिति चेदेक प्रतिषेधार्थम् । द्विर्वचनम् । ८ नैं दानजातीयवायात् । सुखनासिकावचनोऽनुनासिकः ||८|| १ १ १ १२. उक्तम्। तुल्यास्यप्रयत्नं सवर्णम् ॥ ९ ॥ भिन्नदेशेष्वतिप्रसङ्ग १ सवर्णसज्ञाया प्रयत्नसामान्यात् । २ सिद्धत्वास्ये तुल्यदेशप्रयत्न सवर्णम् । ३ तस्यावचनाचान् । ४ सबन्धिशब्दैर्वा तुल्यम् । ५ ऋकारऌकारयो वर्णविधि । नाज्झलौ ॥ १० ॥ १ अज्झलो प्रतिषेधे शकार निषेध, 5ज्झल्त्वात् । २ तत्र सवर्णलोपे दोष. । ३ सिद्धमनच्त्वात् । ४ वाक्यापरिसमातेर्वा । ईदूदेद्द्वचनं प्रगृह्यम् ॥ ११ ॥ ३ १ ईदादयो द्विवचन प्रगृह्या इति चेदन्त्यस्य विधिः । २ दामिति चेदेकस्य विधिः । ३ न वाद्यन्तवत्त्वात् । ४ ईदाद्यन्त द्विवचनान्नमिति चेलुकि प्रतिषेधः । ५ सप्तम्यामर्यग्रहणं ज्ञापकं प्रत्ययलक्षण प्रतिषेधस्य । अदसो मात् ॥ १२ ॥ १ सप्रसारणमिति प पुस्तके । २ प पुस्तके नास्ति । ३ प° जातीयक । ४ प पुस्तके नास्ति । ५ प. ० साम्यात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy