________________
कार्य
२४० (अष्टाध्यायी)
कुण्डपाय्य
'कार्य' ५.१.९३
किम् (स ना ) २.१.६५, ५.२.४१, ३.१२; कार्षापण' ५१२९
२५, ४ ७०,७.२.१०३, ८.१.४४. कार्ण्य ८.४५
कान् ८३.१२. काल २.१ २८, २५, ३.६५,३०५७,४२.३,
कस्य ४.२२५. ३, ३.११, १३, ५१.७८, १०७,
का ६३.१०३ ३ १५, .३३
किम् ३.३.१४६, ५.२.४०, ३.२, ९२, काल' २३५,३३.१६७
.११. "काल ३११४८,५.३ २७
°किम् ३२.२१, ३.१५, ६.३.८९. 'काल' ४१.४२,६.२ २९, १७०,३१४,१६
°किर (धा )३१.१३५ कालनामन् ६३ १६.
किरति (पा. श.) ६.११३६. कालप्रयोजन ५२८१
"किल°३३ १४६. कालविभाग ३ ३ १३७.
किसरादि (ग.)४४५३ कालोपसर्जन १२.५७.
की (आदे) ६.१.२१, ३५. काल्या ३.११०४
°की ६३८९. काश६३.१२२
कीर्ति (पा. श)३.३ ९७. काश°४२८०,६२८२
कु (पा श) ६.३.१००, ७२.१०४, ३५२, काश्यप ( आचार्यः) १ २.२५, ४.१.१२४, ८२.३०, ६२. काश्यप ४.३.१०३
कु (पा.श.)२.२.१८,५..१०५,६.१.११८, 'काश्यप ८.४६५.
७.६२, ८.३.३७ काश्यादि (ग)४२११६.
कु (पा श.) १.३.८, ८.३.५७. काषिन् ६.५३
कु (पा श.) ६.२.१३२, ८.२.९६, ९७, कास् (धा.) ३.१.३५.
४२. कासू°५३ ९० कास्तीर' ६११५१.
कुक् (प्र.)४.१.१५८, २.९१, ५२.१२९. कि (प्र)३३.९२.
कुक्° ८३ २८. कि° (प्र.) ३२.१७१
कुक्कुटी ४.६.
कुक्षि°४२.९६, ३.५६, ६.२.१८७. किंवृत्त ३.३.६, १४,८.१४८
कुञ्जर २.१.६२ किंशुलुकादि (ग.) ६३.११६.
कुञादि (ग.)४.१.९० कित (पा श.) १.२ ५, २.३६, ३१ १०, 'कुटादि (ग )१२१. ६.१.१५, ३९, १६१; ७.२ ११०,
कुटारच् (प्र) ५.२.३०. ४.४०,६९
कुटिलिका ४ ४.१८. कित (पा श) १.१५,६.४.१५,२४, ३५, कुटी ५.३.८८. ६३, ९८, ७.४.२२.
"कुट्ट (धा.) ३२.१५५. 'कित् (पा. श) १.१.४६, ७.२.११. कुणप् (प्र.)५२.२४. 'कित् (धा.) ३.१.५
कुण्ड ६.२.१३६. कितवादि (ग.)२४.६८.
°कुण्ड°४.१ ४२. 'किन (प्र.) ३२.१७१.
कुण्डपाय्य° ३.१.१३०.