________________
अध्याय
am.kusca-CHAMARAGHACHEDIASRCIAL
अपार्थमर्थ वदतः सुमंत्र नामापि ते नूनमभूदपार्थ ॥१७॥ जीवः स्वसंवेद्य इहात्मदेहे सुखादिवद्वाधकविप्रयोगात् । काये परस्यापि स बुद्धिपूर्वव्यापारदृष्टेः स्व इवानुमेयः॥ ६॥ तत्कालजातस्य शिशोरपास्य प्राग्जन्मसंस्कारमुरोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यं ॥ ६९॥ ज्ञानैक संवेद्य ममूर्तमेनं मूर्ता परिच्छेत्तुमलं न दृष्टिः। व्यापार्यमाणापि कृताभियोगैमिनति न व्योम शितासियष्टिः ॥७॥ संयोगतो भूतचतुष्टयस्य यजायते चेतन इत्यवादि । मरुज्वलत्पावकतापिताम्भः स्थाल्यांमनेकांत इहास्तु तस्य॥७१ ॥ उन्मादिका शक्तिरचेतना या गुडादिसंबंधभवान्यदर्शि । सा चेतने ब्रूहि कथं विशिष्ट दृष्टांतकक्षामधिरोहतीह ॥७२॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एकः कथंचिद्विपरीतरूपादवैहि देहात्पृथगेव जीवः ॥७३॥ निसर्गतोऽप्यूर्ध्वगतिः प्रसह्य प्राकर्मणा हंत गतीर्विचित्राः। स नीयते दुर्धरमारुतेन हुताशनस्यव शिखाकलापः॥७४॥ तदात्मनः कर्मकलंकमूल मून्मूलयिष्ये सहसा तपोभिः। मणेरनर्घस्य कुतोऽपि लग्नं को वा न पंकं परिमार्टि तोयः॥७॥
SOLAREERICASSENDRSSCROSOLARSA