SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ndime श्रीसूत्रकताङ्गचूर्णिः ॥९ ॥ अग्रधारणादि दृष्ट्वा कामभोगा द्रष्टव्या, एकावुदपरिश्रावणवत् व्रणालेपनबद्वा, पठ्यते च-'उडू तिरियं अथे तधा' उड़ दिव्या कामा अधे। भवणवासिणं तिरियं तिरिक्खमणुस्सजोणिवाणमंतरा, ते तिविधेवि य दृष्ट्वा कामाणि रोगवत् अधिकं अत्यर्थं वा, यथा रोगा। दुक्खावहा एवं कामा अपि, अद्वविधकम्मरोगापत्तेः, सो भवति एवं, सेसावि आसवदाराणि जोएयव्याणि, एयं संवुडत्तणं विरई च कहं तरेज ?, दिलुतो 'अग्गं वणिएहि आणियं' वृत्तं ॥१४५॥ यदुत्तमं किंचित्तदग्गं, तद्यथा वर्णतः प्रकाशतः प्रभावतचेत्यादि, तच्च रत्नादि, तत्तु द्रव्यं वणिग्भिरानीतं राजानो धारयति तत्प्रतिमा वा, तत्तु वस्त्रमाभरणादि वा, तथैव चाश्वो हस्ती स्त्री पुरुषो वा, यो वा यस्मिन् क्षेत्रे प्रधानं द्रव्यं धारयति, शब्दादिविपयोपगतः परिभुंक्त इत्यर्थः, राजस्थानीया जीवाः, जेहिं मिच्छत्तादि दोसे खवित्ता खयोवसममाणिता वा वारसविधा वा कसाया ते परमाणि महव्वतरयणाणि राईभोयणवेरमणछट्ठाणि राजान इवाग्राणि रत्नानि वणिग्भिरानीतानि धारयंतीति अग्रं प्राधान्यं, पूर्वींदग्निवासिनामाचार्याणामयमर्थः, अपरदिग्निवासिनस्त्वेवं कथयति-ते जे विष्णवणाहिं अजोसिता संतिण्णेहि समं विहायिता तेन सर्व एवायं लोकः महाव्रतानि प्रतिपद्यते, उच्यते, 'अग्गं वणियेहि आहितं', अग्गाणि-वराणि रयणाति वणिग्भिरानीतानि धारयति शतसाहनाण्यनाणि वा राजान एव धारयंति, तत्तुल्या तत्प्रतिमा बा, कियन्तो लोकेऽस्ति वणिजः क्रायिका वा, एवं परमाणि महव्ययाणि रत्नभूतान्यतिदुर्द्धराणि तेषामल्पा एवोपदेष्टारो धारयितारच, 'जे इह सायाणुगा णरा' वृत्तं ।।१४६॥ जे इति अणिद्दिवस्स णिद्देसे सायं अणुगच्छंतीति सायाणुगा-इहलोगपरलोगनिरवेक्खा, एवं इडिरससायागारवेसु'अज्झोववण्णा' अधिकं उपपण्णाः अन्झोववण्णा तस्मिन्नेव सोर्तिदियादिए इच्छामदणकामेसु वा मुच्छिता-गिद्धा गढिता अज्झोववष्णा,'किमणेण समं पगम्भिता' ते हि अइयारेसु पसजमाणा यदा ANDIDATERNITIDDHARTH FromiTANI
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy