SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णिः एकार्थानि मूत्रं च Sh a MRIDASTIRINISTOODaltonemun yaRAINIMILAIGATIRITAINALI a um तम्हा सुत्तं णिक्खिविस्सामि कडं णिक्खि विस्मामि सुतं णिक्खिविस्सामि खंधं णिक्खि विस्सामि अज्झयणं णिक्खिविस्सामि उद्देसं णिक्खिविस्सामि, 'मुत्तकडं अंगाणं वितियं तस्स य इमाणि णामाणि। सुत्तकडं सूतकडं सूयकर्ड चेव गोण्णाई ॥२॥' सुअपुरुसस्स बारसंगाणि मूलत्थाणीयाणि, सेससुतक्खंधा उबंगाणि कलाच्यंगुष्ठादिवत् , तेसिं बारसण्हं अंगाणं एतं वितियं अंग, णामाणि एगढियाणि इंद्रशक्रपुरन्दरवन , तंजहा-सुत्तकडंति वा सुतकडं ति वा सूयकडंति या, णामं पुण दुविधंगोण्णं इयरं च, गुणेभ्यो जायं गौणं, जधा तवतीति तवणो जलतीति जलणो एवमादि, तत्थेताणि एगट्ठियणामाणि गोण्णाति, तत्थ सुतकडं 'घूङ् प्रागिनमवे' सो पसवो दुविधो-दव्वे भावे य, द्रव्यप्रसवो स्त्रीगर्भप्रसववत् , भावप्रसवो गणधरेभ्य इदं प्रसूतं, अथवा 'अत्थं भासति अरहा' ततः सूत्रं प्रसवति, 'सुत्तक 'त्ति यथा गृहं वास्तुसूत्रवत् तदनुसारेण कुहूं क्रियते कट्ठ वा सुत्तानुसारेण करवत्तिजति, भावसूत्रेण तु सूत्राणुसारेण निर्वाणपथं गम्यते। सूतकडं णामादि चतुर्विधं, वइरित्ता दव्यसूयणा जहा लोयसूयगा णलगवसूचगा लोहस्यगादि वा दब्यसूयगा, भावे इमं चेब, खयोवसमिए भावे ससमयपरसमयमयणामेत्तं, अहवा सुत्तं णामादि चतुर्विधं, दब्बसुत्ते इमाणि 'जइ अद्धा गाथा'॥३॥दव्वं तु बोंडगादी भावे सुत्तमह सूयगं || णाणं ।' दब्बसुतं अंडज वोडजं कीड वागजं बालजं ।। से किं तं अंड?, हंसगम्भादि, योड कम्पासादी, कीड कोसियादि, वागज सणअवसिमाती, बाल उट्टियादि, भावे इमं चेव भवति, सूयगं णाम णाणं, णाणं णाणेण चेव सूइज्जइ, अथवा इमेण णाणेणं णाणाणि य अण्णाणाणि य सूइजंति, तं पुण जधा 'बुझिजत्ति तिउहिजड़' तं सूत्रं चतुर्विधं-'सण्णासंगहवित्तेजातिणिबंधे य कत्यादि ॥४॥' तत्थ मण्णासुतं तिविधं-ससमए परसमए उभयेत्ति, सममए ताव विगती, पढमि(मालि)या, जे छेदे
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy