SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृवाङ्गचूर्णिः ॥८ ॥ सुखप्रिय वादि 'बहवो पाणा पुढो सिया०' वृत्तं ।।११८ ॥ अथवोपदेश एवायं, बहवो प्राणा पुढो सिता, बहव इत्यनन्ताः, पृथक् पृथक् सिता पुढोसिता, तंजहा-पुढविकाइयत्ताए०, तेषां तु प्रत्येकानन्तानामप्येको धर्मः समान एव, सुखप्रियत्वं 'समियं उवेहाए'ति समिता णाम समता, प्रत्येकाश्रयेऽपि सति अभीष्टसुखता दुःखोद्वेगता च समानमेतत् , अथवा समिया इति समं उवेहिताः जे मोणपदं उपढिए, मुनेरिदं मौनं, विरमणं विरतिः तेषामतिपातादीनां अकासित्ति करिष्यसि, पापाड्डीनः पंडितः, का भावना ?, यथा तबैते इष्टानिष्टे सुखदुःखे एवं पाणाणमवि इत्येवं मत्वा विरतिं तेषामकासि पंडिते, स एव विरतात्मा 'धम्मस्सय पारए मुणी.' वृत्तं ॥११९॥ धम्मो दुविहो-सुतधम्मो चरित्तधम्मो य, तयोः पारं गच्छतीति पारगः, श्रुतज्ञानपारंगतः चोदसपुन्वी, पारं वा कांक्षति, एवं पारंगतः कांक्षति वा अपायः, तस्य च चारित्रमधिकृत्यापदिश्यते, आरंभो नाम जीवकायसमारंभस्तस्यांते व्यवस्थितो, नारभत इत्यर्थः, जे य पुण आरंभपरिग्गहे वटुंति ममायंति वा ते तं परिग्गहं णट्ठाविणटुं 'सोयंति य णं ममायणों' अलभ्यमाणमपि यथेष्टपरिग्गहं सोयंति णं ममाइणो, उक्तं हि-"परिग्गहेष्वप्राप्तनष्टेषु काङ्काशोको, प्राप्तेषु च रक्षणमुपभोगे वाऽवृत्तिः" णो लब्भति णियं परिग्गहति अग्गिसामण्णत्ताए चोरसामण्णत्ताए णितओ ण भवति, अयमपरकल्पः तमिव, धम्मस्स य पारए मुणी, आरंभस्स य अन्तिअद्वितं सोयंति यणं ममाइणो अम्हे सुहिता, तुम्हें संतविभवोऽवि अतिदुक्करं तवचरणं करेसि, जेणं ममायते तेणं ममायणो-मातापुत्रादयो णो लब्भंति परिग्गहंति, स तेषां नित्यं वशकः आसीदिति नित्यं परिग्रहः परः, ततस्तत्प्रत्ययिकंणो लभति णितियं परिग्गह,अमुमेवार्थ नागार्जुनीया विकल्पयंति-सोऊण तयं उवहितं केथिगिही विग्घेण उहिता। धम्मंमि इहं अणुत्तरे, तंपि जिणेज इमेण पंडिते इह लोग दुहावहं विदा परलोगे य दुहंदुहावहं ॥१२०॥ कृषिभृत APIE GUT ॥ ८०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy