SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः 118 11 जम्हा । तवसंजमेण वोच्छिञ्जति तम्हा तं भावतो तित्थं ॥ २ ॥ अथवा दंसणणाणचरिते (हिं) णिउत्तं जिणवरेहिं सव्वेहिं । तिहि अत्थेहिं णिउत्तं तम्हा तं भावतो तित्थं ॥ ३ ॥ तं भावतित्थं जेहिं कथं ते तित्थकरे, तित्थगरग्रहणेन अतीताणागतवरमाणा सव्वतित्थकरा गहिया, 'जिणे'त्ति दव्वजिणा भावजिणा य, दव्वजिणा जेण जं दव्वं जियं, यथा जितमनेनौषधमिति, संग्रामे वा शत्रुजयात् द्रव्यजिना भवन्ति, भावजिणा जेहिं कोहमाणमायालोभा जिता, जिणगहणेण उवसामगखवगसजोगिजिणा तिष्णिवि गहिता, तदणंतरं सुत्तं सुत्तकयं ते गणधरा एक्कारसवि, अविग्रहणेण सेसगणधरवंसोवि, सूयकडस्सत्ति उवरिं भण्णिहिति, अत्थ| जसधम्मलच्छीपयत्तविभवाण छण्हमेतेसिं 'भग' इति सण्णा, सो जस्स अस्थि सो भण्णति भगवं, अतो सूयकडस्स भगवतो, 'णिज्जुत्ति' ति निश्चयेन वा आधिक्येन सार्थादितो वा युक्ता नियुक्ताः- सम्यगवस्थिताः श्रुतामिधेयविशेषा जीवादयः, तथाहिसूत्रे त एव निर्युक्ताः यत्पुनरनयोपनिद्वास्तेनेयं निर्युक्तानां युक्तिः निर्युक्तयुक्तिः, युक्तशब्दलोपान्निर्युक्तिः, आह-यदि सूत्र एव निर्युक्ताः सम्यगवस्थानात् सुखबोधा एव ते अर्थाः किमिह ते निर्युक्ताः १, उच्यते, निर्युक्ता अपि सन्तः सूत्रेऽर्थाः निर्युक्त्या पुनरव्याख्यानात् न सर्वेऽवबुद्ध्यन्ते अतो णिज्जुत्तिं कित्तइस्सामि । अथवा भावमंगलं गंदी, सावि णामादि चतुर्विधा, दव्वे संखवारसगतूरसंघातो, भावणंदी पंचविधं णाणं, 'णादंसणिस्स णाण' मितिकाऊणं दंसणमवि तदन्तर्गतं चेत्र, दंसणपुव्वगं च चरित्तमवि गहितं; मंदिं वण्णेऊणं सुतणाणेण अहिगारो, उक्तं च- एत्थं पुण अधिकारो सुतणाणेणं जओ सुतेणं तु । सेसाणमप्पणोऽविय अणुओग पदीवदितो ॥ १ ॥ जतो य सुतणाणस्स उद्देसो समुद्देसो अणुण्णा अणुयोगो य पव्चतति, तत्थवि उद्देससमुद्देसअणुण्णाओ गताओ, इह तु अणुयोगेण अहियारो, सो चतुर्विधो, तंजहा-चरणकरणाणुयोगो निर्युक्तिमंगलं 118 11
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy