SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीपत्रकवाचूर्णिः ॥५८॥ कृत्योप गत्वं इत्यतोऽपदिश्यते 'एते जिता भो सरणं०' सिलोगो ।। ७६ ॥ एते' इति य उद्दिष्टाः, श्रयंति तमिति शरणं, 'भो'! इति शिष्यामंत्रणं, जिता नाम विषयकषायैस्ते जिता, न भवंति शरणाय, दुर्बला इत्यर्थः, अथवा एते भो असरणं, परीपहजितत्वात् , अत्तणो य परेसिं च, स्यात्-कथं अशरणाय भवंति ?, उच्यते, येन 'बाला पंडियमाणिणो,' अथवा पयणपयावणादिआरंभविहारधणधण्णगोमहिससयणासणादिपरिच्छंदा, णाणाविधेहिं दुक्खेहिं अभिभूता आत्मनः सरणं मण्णंते ते कथं अण्णेसिं सरणं भविस्संति, ते असरणे सरणबुद्धिया बाला पंडितमाणिणो, संजमो य भावसरणं, अत्तणो य ताव परेसिं च तं प्रति जिता, जहिता पुव्वं संयोग, के ते?, कुतित्था लिंगत्था य, पुव्यसंयोगो णाम स्वजनधन इत्यादि, तं च हित्वा 'सिता किचोवगा' सिताबद्धा इत्यर्थः, सितानां कृत्यानि सितकृत्यानि, तद्यथा-पचनपाचनारंभपरीग्रहादीनि, उपगा नाम योग्याः, अथवा 'सितकृत्योपगा' इति सितागृहस्थाः नित्यमेवारंभोपजीवित्वात् असुभाध्यवसिताः पापोपगा भवंति, ततश्च नरकोपका इति, एत्थ दिटुंतो सुइवादिवोद्देणं, अंतरदीवे एकस्स भिण्णवाहणियस्स पुव्वपविट्ठस्त उच्छुखाइयस्स समुद्रकूलावस्करस्थाने मुकं सणं गुलमट्टियंतिकाऊण भक्षयति, इतरदर्शनं, सम्भावे कथिते णस्थि किंचि सुइत्ति सगिहं चेव हव्वमागते, यतश्चैवं तेण 'तं च भिक्खू परिणाय' सिलोगो ।। ७७॥ तदिति तेपां आरंभादि सितकृत्योपगत्वं चशब्दात्कुदर्शनग्रहणं अन्यच छउमत्थं चउपज्जवं जाणणापरिणाए परिजाणिया (पञ्चक्खाणपरिणाए) पच्चक्खातुं तदाचारस्य विजं नाम विद्वान् संस्कृतापभ्रंशः न मूर्छा तेषु कुर्यात् , यथा एतेवि णिव्वाणाय, अथवा यत्तेपां परैः क्रियते ण तत्थ मुच्छए, अमूर्छमान एव च 'अणुकसाए अणुवलीणे' अणुक्कसायो नाम तणुकसाओ, यथाऽणुत्वात्परमाणु नोपलभ्यते एवमस्यापि यद्यप्यक्षीणाः कपायाः तथाप्यणुत्वान्नोपलभ्यते, निगृहीत्वानोदीर्यत इत्यर्थः, MANISHAIRAMAmENEPALI.Impsee anmnmanNS । । ॥१८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy