SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥५४॥ कर्तृवादनिरासः मारोऽपदिश्यते, ततस्तेन मारेण मारणे संसृना माया, एक त्रुवते-यदा विष्णुणा सृष्टा लोका तदा अजरामरणत्वात् तैः सर्वा एवेयं मही निरंतरमाकीर्णा, पश्चादसावतीवतरां क्रान्ता मही प्रजापतिः (म्)उपस्थिता, नागार्जुनीयास्तु पठंति-अनिविट्टिय जीवाणं मही वण्णयते पशुं ततो से मायांसजुत्तकारलोगस्स भीत्वा ततस्तेन परिभीय स्वयं मह्या विज्ञप्तेन मा भूल्लोकाः सर्व एव प्रलयं यास्यंतीति भूमेरभावात् , तां च भयविह्वलांगी अणुकंपता व्याधिपुरस्सरो मृत्युः सृष्टः, ततस्ते धर्मभूयिष्टाः प्रकृत्याः जीवयुक्ताः मनुष्याः सर्व एव देवेपूपपद्यते स, ततः खर्गोऽपि अतिगुरुतरो कान्तः प्रजापतिमुपतस्थौ, ततस्तेन मारेण संस्तुता माया, मारो णाम मृत्युः, संस्तवो नाम सांगत्यं, उक्तं हि-मात्पुव्वसंथवः, मृत्युसहगता इत्यर्थः, ततस्तेन मायावहुला मनुष्याः केचिदेके मृत्युधर्ममनुभूय नरकादिषु यथा क्रमंते-उपपद्यते स्म, उक्तं च-'जानतः सर्वशास्त्राणि, छिन्दतः सर्वसंशयान् । न ते ह्यपकरिष्यति, गच्छ स्वर्ग न ते भयं ॥१॥" येन वा मारेण संस्तुता माया वितिया तेण लोए असासते । अत्र-माहणा समणा एगे सिलोगो॥६८॥ माहणा धियारा,समणा सांख्यादयः, एगे, ण सव्वे, अंडात् कृतं ब्रह्मा किलाण्डमसृजत् , ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः, एवमेते सर्वेऽपि लोकोप्तवादवादिनः खं खं पक्षं प्रशंसंतो वते-असौ तत्तमकासी य,अयाणंता मुसंवदे,असाविति असावेकः योऽसदभिप्रेतः विष्णुरीश्वरो वा, तत्वं नाम असावेव, नान्यो, लोकमकार्षीद , शेपास्तु लोकोप्तवादमजाणतो मुसंवदे, अथवा वयं ब्रूमः-ते चराका लोकस्वभावं अयाणंता मुसं वदे, कथं ?, जंते वदंति देवा मणुस्सा तिरिक्खा णारगा सुहिता दुक्खिता राजा युवराजादि सुट्टाणि वा विग्गहाणि वा सुभिक्खाणि वा दुभिक्खाणि वा सव्वमेतत् विष्णुकृतं, ये वाऽन्ये ते सर्व अयाणंता मुसंवदे, किंच-जंते. सपण परियाएण, लोयं बूया कडे सिलोगो॥३९॥ विधिः-खपर्यायो नाम आत्माभिप्रायः अप्पणिजो गमकः, य एवं स्वेन
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy