SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥४६२॥ हि - "सामाइयंमि तु कते० " यतश्चैवं तेण जं भणितं णत्थि णं से केयि परियाए जेण समणोवामगस्स एगपाणाएव दण्डे णिक्खिते, णणु पोसहकरणेण चैव दंडणिक्खेवो एवं सव्वपोमहे देमपोसहेवि देसदंडणिक्खेवो, उक्तं च- ' जत्तो जत्तो णियत्ति०' एवं ताव साभिग्गहा बुच्चति । भगवं च णं उदाहु संतेगइया समणोवासगा भवंति तेसिं च णं एवं खलु मुंडा भवित्ताणो खलु वयं अणुव्यताई मूलगुणे अणुपालेत्तए, णो खलु उत्तरगुणे, चाउद्दसमीसु पोसहं, अणुव्ययं सम्मदंसणसारा, अपच्छिममारणंतिमवखमाणोत्ति, माय हु चितेज्जासि जीवामि वरं सव्वं पाणातिवायं पच्चक्खाइम्सामि, बुत्ता चउहिं आलाव एहिं पञ्चकखाइणो, दाणि जेसु पच्चक्खाति ते पुणो बुच्चंति-भगवं च णं संतेगतिया मणुस्सा महारमा महापरिग्गहा अधम्मिया सव्वातो पाणाइवातात अपडिविरता जाव परिग्गहातो, आदाणसोत्ति कम्माणामादाणं जाच कर्मादानानां प्रकारा हिंसाद्या तेसु 'सगमादाए'ति स्वकर्म्म आदाय दुर्गतिगामिणोति णिरयदुर्गतिं गच्छंति, ते पाणाचि बुबंति तसावि बुचंति जाव णेयाउए । जइ सव्वे तसे मरिउं बायरे ववजेज्जा तोवि तुम्भच्चयं वयणं ण गेज्झं होज्जा, जेण केइ तमा तसेसु चेव उववअंति तेण अणेगंतिया वा प्रमाणं । भगवं चणं संतेगतिया मणुस्सा अपरिग्गहा अधम्मिया जाब सगमादाए सोग्गइमायाए सोग्गइगामिणो देवेषूत्पद्यन्ते देवगतिं गच्छेतीत्यर्थः, ते पाणाइ०, भगवं च णं संतेगतिया मणुस्सा अप्पारंभा अप्पपरिग्गहा जाव एगच्चाओ पाणाइवायाओ पडिचिरता एगचाओ अडिविरता चैव सावगा, जेहिं समणोवासगस्स आदाणसो दंडे णिक्खितो ततो आउस सगमादाए सोग्गइगामिणो देवेषूपपद्यन्ते, उक्कोसं जाव अच्चुओ कप्पे, ते पाणावि चुच्चंति, भगवं च णं संतेगड़आ पच्चायान्ति ते पाणा यित्थ य परत्थ य संते ० णो विष्पजहंतीतिकट्ड, तेसु सावगस्स सुपचक्खातं भवति, जम्हा य ण सव्वे तसा थावरेसु उववअंति, तम्हा अणेगंतो, अगं उदकबोधः ॥४६२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy