SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीमत्रकताङ्गचूर्णिः ॥४३॥ N नियतं, तंजहा णिरुवकमायू देवणेरतियत्ति, अणियतं सोवकमायुति, एतं णियताजियतं संतं सद्भूतं अयाणमाणा अबुद्धि० अबुद्धिकाः मंदमेधस इत्यर्थः, ते अमेधस एवमेतं अयाणंता, एवमेगे तु पासत्था सिलोगो॥३२॥ एवमवधारणे, न जाणंता अजाणता विप्रगज्झिता ते नैव स्वयं विकल्पितमिथ्यादर्शनामिनिवेशे आसज ताईवा सकर्मभिस्तब्धीभृतालजनीयेनापि न लज्जंते इत्यर्थः, एवं पुबुद्विता एवं नाम यद्यप्यभिगृह्य तानि नानाविधानि बालतपांसि स्वे स्वे दर्शने यथोक्तमुपास्थिता गुर्वादिविनययुक्ताः सर्वप्रकारेण यथोक्तज्ञानान्मतितो विसीदंति तथाप्यात्मानं न संसाराद्विमोचयंति, उक्तंच-मिथ्याष्टिरवृत्तस्था, स्यात्-कथं तेन संसास्पारगा भवंति ?, मिथ्यादर्शनेनोपहतत्वात् , दृष्टान्तः, जविणो मिगा जहा सिलोगो॥३शाजव एषां विद्यत इति जविनः, केच ते ?-मृगा परिगृह्यन्ते, संतग्रहणा णिरुपहतशरीरावस्थाः अक्षीणपराक्रमाः, परितन्यत इति परितानः वागुरेत्यर्थः, तज्जिता वारिता, प्रहता इत्यर्थः, न शक्यमेतत् परितानं-निस्सतु, सा च एगतो चागुराः एकतो हस्त्यश्वपदातिवती यथा हि भयतो से नश्यति एकतः पाशकूटोपगा यथा विभागशः नित्यत्रस्ताः, तत्र ते मृगाः स्वजात्यादिभिः परित्रुट्यमाना मरणभयोद्विग्ना अशंकिताई संकंति, स्यात-किं शङ्कनीयं किं नेति, उच्यते-परिताणियाणि संकंता सिलोगो॥३४॥ सर्वतः परितनितानि यानि वा तानि पुनः वज्झपोतरज्जुमयानि, तान्यशङ्कनीयाः परिशङ्किताः, त एवं वराकाः अण्णाणभयसंविग्गा अज्ञानभयत्ता, तत एवं न जानते-यथैमा वागुरा दुर्लधा न अधः शक्यतेति कर्तुं, ते ततस्ते ज्ञानाभावेन संविग्गा तहिं तहिं संपलिन्ति अणुकूडिलेहि अण्णपासेहिं अण्णपासेहि, अथवा एकतः पाशहस्ताः व्याधाः एगतो वागुरा तन्मध्ये संप्रलीयंतो प्रमन्तो इत्यर्थः, यावद्वद्धा मारिता वा, सतेपामज्ञानदोपः, ते पुण अवतं पवेज्ज वेज्झं बंधेज पदपासतो, पदं पासयतीति पदपाशः-कूडः उपको वा, पठ्यते च-मुचेज पदपासाओ, बंधघात-I7॥४३॥ umanAKHADImmrati SATNIPEPARATION
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy