SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः 1188811 quad Ees अलंकृतं नभश्चन्द्रमसा, उक्तं च- 'भवतस्त्वलमेव संस्तवेन', वारणेऽपि अलं, अलं तत्रैतेहिं, अलं प्राणातिपातेन यतः इहामुत्रा| पायाः, उक्तं च- "अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः। अलं च मे कामगुणैर्निपेवितैर्भयंकरा ये हि परत्र चेह च ||१||" अत्र प्रतिषेधेऽलंशब्देनाधिकारः, अत्र गाथा - पडसे हणगारस्सा इत्थिसद्देण चैव अलसद्दो० ॥२०३॥ स्त्रीलिङ्ग| मेतत् रायगिहे नगरंमि णालंदा णिवासिणां देति विभवं सुखाद्यॉय इत्यतो णालंदा, बहिर्नगरस्य बाहिरिका, णालंदायां भवं गालंदइजं, अत्र गाथा-णालंदाए समीवे ॥२०४ || 'पासावचिजे' पश्यतीति पार्श्वः तीर्थकरः पासस्य अवचं पासावचं, नासौ पार्श्वस्वामिना प्रत्राजितः, किन्तु पारम्पर्येण पावपत्यस्यापत्यं पायावचिजं, स भगवं गौतमं पासावचिजो पृच्छिताइओ अज्ज - गौतमं उदओ, जहा तुन्भं सावगाणं विरुद्धं पञ्चक्खाणं, पुच्छा गतो उत्तमं चोररगहण विमोक्खणता, तथा च-इह खलु गाहावतिपुत्ता वा धम्मसवणवत्तियाए एज वा, से तां जाव सच्चैव से जीवे जस्म पुत्रि दण्डे अणिक्खि ते इंदाणिं णिक्खिते, एवं परियागावि, तह दीहाउअ अप्पाउअ समाउअत्ति, एवमाइयाई, उचम्माई सोतुं उवसंतो । सुत्ताणुगमे सुत्तमुच्चारेतव्यं - तेणं कालेणं तेणं समएणं (सूत्रं ६९) अतीतानागतवर्त्तमानस्त्रिविधः कालः, तेनेति च तृतीया करणकारकं तेन यदतीतेन कालेण राजगृहस्य सम्प्रयोगोऽभूत्, समयग्रहणं तु कालैकदेशे, यस्मिन् समये गौतमो पुच्छितो स व्यावहारिकः नैनयिकोऽपि तदन्तर्गत एव, जहा कजमाणो कडे, एवं पुच्छेजमाणे विबुद्धो, अत्र समयो गृहीतः, सेमा तु णो पुच्छासमया, एत्थ णयमग्गणा कायन्वा, राज्ञो गृहं राजगृहं, पासादीयं०, तस्य राजगृहस्य बाहिरिया णालंदा अद्धतेरस कुलकोडीओ० । तत्थ लेवे नामं गाहावई (सूत्रं ७०) लेवे णाम संज्ञा, गृहस्य पतिः गृहपतिः, होसुं होत्या, आदिः आदित्यो वा आढ्यः दीप्तचित्तो नाम तुष्टः, पर्यासधन निक्षेपाः ॥४४९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy