SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक ताङ्गचूणिः ॥४३८॥ DSPATIHATRA जातिवादवादो वेदवादो, वेद एव हि परं प्रमाणं, आह हि-"वेदाः प्रमाणं" एवं त्रयी वर्तमानमात्य, राज्यं गत्वा राज्याभिषेकं प्राप्य निरास: इप्टेभ्य स्नातकेभ्यः बाह्मणेभ्यः गोहिरण्यादीनि दानानि त्यजस्व प्रयच्छस्थ, आह च-"यान् यान् कामान् बाह्मणेभ्यो ददाति तान् कामान् प्रजनोपभुक्ते" यज्ञांश्च भूहिरण्यदक्षिणां यजस्व, आह च-"जइत्ता विउले जण्णे" तदेवं श्रेयसीमवाप्स्यति,तत्कथं ?, यदा ह्येतानि यथोद्दिष्टानि धर्मसाधनानि अभ्युदयिकं धर्ममुद्दिश्य करोति तदा नापवर्गमवामोति, यदा त्वपवर्गमुपदिश्य धर्मसाधनेषु वर्त्तते तदा अपवर्गमवाप्नोति, तदेवं स्वर्गापवर्गफलं वेदानां धर्म प्रतिपद्यस्व, किं तैर्जिनैः संयमपुरस्सरैस्तपोभिः अपार्थकैराचीर्णैः १, ताने जात्यादिमदोद्धतां संमारमोचकतुल्लधर्मा भगवानार्द्र उवाच-यद् ब्रूत जातिशुद्धा पट्कर्मनिरताश्च शीलमन्त| रेणापि स्नातका बाह्मणा भवन्ति, कथं ?, व्याधकोपाख्यानात् , आह हि-"सप्त व्याधा दशाणेपु” तथा च "सद्यः पतति मांसेना | किंचान्यत्-"वर्णप्रमाणके", अथवा पञ्चभिरिमैः कारणैः बाह्मणत्वं न घटते, तद्यथावत्-"जीवो जातिस्तथा देहः" एवं च श्लोकः, किंचान्यत् "विद्याचरणसंपन्ने" तथा चाहुः "न जातिर्दुष्यते राजन्" यश्चभिप्रेतं 'यजनादिप्रवृत्ता बाह्मणा भवन्ती'ति (तन्न) कस्माद्धिसकत्वात् यज्ञस्य,आह हि-"पट् शतानि नियुज्यंते" न च हिंस्रान् भोजयमानस्य वर्गोऽपवर्गो वा भवति,तन्नोदाहरणं लोकमिव । सिणायगाणं तु दुवे सहस्से । ७१२।। वृत्तं, स्नातका ग्रामारण्या वा विडालम्पकादिमांसाशिनः किलाहारकाः स्युः, ते स्नातकत्वे सति क्षुदााः परिमाणंता च द्वे सहस्र णितिए णिच्चे-दिणे दिणे वा दो सहस्साणि अधिगाणि वा कुत्सितं रोतिर्लीयते वा मार्जारा 'से गच्छति लोलुवसंपगाढे' एवं हि सपापो लोलुपः स्वाभाविकैः शीतोष्णाभिः परस्परोदीरितैः संक्लिष्टासुरोदीरितैश्च दुःखैर्भूमिगता अमिगता लोलुप्यन्ते लोलविजंते वा भृशं गाढं तीव्र, एवं शीतायाः स्वाभाविकाः परकृतावा तीवा ॥४३८॥ MI PUTINATIME DCHITTHIANIMore
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy