SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥४१॥ सव्वदुक्खाण मुंचति ॥१॥ किं चान्यत्-तेणाविसंधि नचाणं सिलोगो॥२०॥तेणत्ति उपासकानामाख्याज्ञानेन त्रिपिटकज्ञानेन| नियतिवादः ते धर्मविदूरविद्वांसो भवंति, जायते इति जनाः, ये ते तु वादिगो एवं ये यथाऽऽदिष्टाः एते च यान् वक्ष्यामः, सर्वे न ते ओहं| तराऽऽहिता, ओहो द्रव्ये भावे च, द्रव्योधः समुद्रः, भावौषस्तु अष्टप्रकारं कर्म यतः संसारो भवति, न ते तस्य उत्पादका वा आहिता-आख्याताः, संसारे चेव संसरन् मोहमुपचिनोति, तस्याप्यपारकः, ततो गर्भजन्मदुःखमाराणि संसारचकवालंमि. सिलोगो॥२६।। एवमस्मिन् संसारचकवाले भ्रमन्तश्चक्रवद् भ्रममाणा उबावयं णियच्छंता उच्चाई-उत्कृष्टानि अवयाई-नीचानि | मज्झि याणि दुक्खाई ताई अहिगच्छंति, अहवा उच्चावचमनेकप्रकार, संसारश्चानेकप्रकारः, तं नियच्छंता गम्भमेसंतणंतसो गम्भोतिरिक्खजोणियमणुस्सेसु गम्भाओ जम्मं एए मार्गजणा तं गम्भं एसंति अणंतसोत्ति-अर्णतखुत्तो, अथवा उच्चावयमिति नाना| प्रकारं कम्मं तं णियच्छता ते दुपया गर्भजन्ममरणानि दुःखान्यनुभवंति, तानि तु न एकशः, अनंतशः, अनादीयं अनवदग्गंदीह मद्धं चाउरन्तसंसारकंतारं अणुपरियति, इति परिसमाप्तौ, बेमित्ति भगवंतादेशाद् ब्रवीमि, न स्वेच्या इति । समयस्स पढमो। | उद्देसो सम्मत्तो॥ | वितियउदेसयामिसंबंधो स एव सूत्तकडसुत्तकडअवियोगेऽनुवर्तते स एव च समयपरूवणाधियारो वट्टए, ते परसमया यथा स्वं स्वं पक्षं संक्षेपतः प्ररूप्य प्रत्युत्सृष्टाः तदासृतापायाश्च उक्ताः,जहा गम्भमेसंतणंतसोत्ति, णाणाविधाभिग्गहमिच्छादिट्ठीसु पण्णिञ्जमाणेसु अयमवि अभिग्गहितमिच्छादिद्विविकप्पो वणिज्जति. तस्स इमे चत्तारि अत्याधिकारा, तंजहा-चितिए णियतिवात अत्याधियारो१ अण्णाणवादी २ णाणवादी ३ भिक्खुसमयाहियारो जेसि चउविधं कम्मं चयं ण गच्छति ४त्ति, एतेहिं चउहिं ४१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy