SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक- जाङ्गचूर्णिः ॥४२३॥ ति, तदुच्यते, मा भूत्तस्य दुःखं, स्यात्कि वा निष्ठुरमुच्यमानस्य मनो दुःखाच्छरीरमपि स्याद् हृदयरोगादि, तेण उट्टे अहेयं आजीवि ॥६८२॥ पण्णवगदिसाओ गहिताओ ते थावरा तमा पाणा भूयामिसंकाए संकालये अण्णाणे च, इहं तु भवे चुसिय, बुसियं बुसिमं कनिरास:वुत्तो, ण किंचि गरहति जिंदति वा सव्वलोए, सव्वलोएत्ति त्रैलोक्ये पासंडलोके वा, एवं निलोठिते वादे आजीविकगुरुराह-यद्य--IN सावेवं गुरुतिरागोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञश्चाथ किं यथा चयं आगंतारादिसु ण वसति सत्तूजणे, आगंतारे. आरामगारे ॥६८३।। वृत्तं, आगत्य २ यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि, आरामे आगारं २, ममणो सो चेव जो भंतित्ति तित्थगरो, भीतो ण अवेति वा स्यात् , कस्य भीतः१, उच्यते-दक्खा, दक्खा नाम अनेकशास्त्र विशारदाः सांख्यादयः किंचिदणेण केचिदतिरिक्ता जत्थ ऊणा अतिरिक्ता वा तत्थ समाधि अस्थि, जपलप व्यक्तायां वाचि लपालप इति वीमा भृशलपालपालपा वा, जहा दवदवादि, तुरितं वा गच्छ गच्छ वा, उक्तं हि-"देवदेवस्स", अथापियं एवं वडवडादि किमेवं लवलवेसि ?, त एव दक्षाः?, पुनरुच्यन्ते मेधाविणो ॥६८४॥ वृत्तं, ग्रहणधारणासमर्थाः, शिक्षिता अणेगाणि व्याकरणसांख्य विशेपिकचौद्धाजीवकन्यायादीणि शास्त्राणि, बुद्धिरुत्पत्तिकाद्या तत्र विनिश्चयज्ञा इति, निपद्यानि सूत्राणि जानन्ते पठन्ति वा गद्यन्यूतकानि, तानि च परोपपेतानि, अर्थ चानेकप्रकारं जानते भापन्ते च विशारदाः, जानका एवैते चैवं जानका बहुजनसन्निपातेषु वसंतं पुच्छिसु, मा णे अणगारा शाक्यदीवकाद्याः पृष्टवन्तः, पुच्छिसुत्ति णूणं कत्थइ, सो बहुजणमगासे सभादिआवासे आवसितो संतो, तेहिं पुच्छितब्यो अन्नहन्तो तद्भयान्मा में पुच्छिस्संति, अनिवहंतो य महाजणमज्झे लजावितो होमु परिभूतो अ अजाणओत्ति, 'इति' एवं 'संकमाणे बीहमाणे इत्यर्थः, 'ण उवेति तत्थ' सुण्णघरजिण्णुजाणगिहेसु पंडितजणेण सुरभिगंधेसु आसेवति, आह च-"पाएण खीणदव्या" ॥४२३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy