SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥४२१॥ सीवर्जमपि सीतोदगभोजी नामभिक्खू मिक्षां च इह ताव के जीवतो ध्याननिमित्तं जीवितट्टता एवंप्रकारा, नातीण संजोगो णाति संजोगो पूर्वापरसंबंधादि, अपि पदार्थादिषु णातिसंयोगमिति दुप्पज्जहणिजं, मुमुक्षवोऽपि संतः कायोपका एव भवति, अनंतं कुर्वन्तीत्यनन्तकराः कर्मणां संसारस्य भवस्य दुःखानामेवेत्यर्थः एवमुक्तो आर्द्रकेन गोशालो जाहे अण्णं उत्तरं न तरति ताहे अण्णउत्थिए वितिञ्जए गिण्हति दुब्बलो वा कडुच्छडीए, एवं वाई तुमं ( इमं वयं तु तुमं ) ||६७९॥ वृत्तं एतां एतत्त्रकारां, प्रादुः प्रकाशने, प्रकाशं कुर्वन्तीत्यर्थः, कथं १, भणति - सीतोदकार्य आधाकम्माई इत्थिया जीवो आउय सेवमाणा अममणा भवंति कायोवगा, कायोवगत्वाच्च नांतकरा भवति, तेन शाक्याः सर्वे शीतोदगभोजका ये आधाकम्माई सेवंति अभमवि प्रेष्यगोपसुवर्गाणां सांख्यास्तु 'प्राप्तानामुपभोग' इति वचनात् एवं वाचः प्रादुः कुर्वन्ति, प्रवदनशीला प्रावादुकाः तान् गरहसि आत्मोत्सेकेन, न चोत्सेकः शिवाय, आर्द्रक आह-ननु पावादिनोऽपि पुढो, ते हि पावादिया पुढोति आत्मीयं पक्ष कीर्तयन्तो| वर्णयन्तः स्वं स्वं दृष्टिं कुर्वति करेंति प्रादुः, प्रकाशयन्तीति- अण्णमण्णस्स तु ते (ते अण्णमण्णस्स उ ) || ६८० || इति प्रागुपदिष्टाः प्रावादुकाः अन्यश्वान्यथ अण्णमण्णं अण्णमण्णस्स विविधं विशिष्टं वा गरहमाणाः कुदृष्टिमाचरंति, वाक्याध्याहारः आख्यान्ति परशास्त्रदोषांच आविः कुर्वते, श्रमणाश्च ब्राह्मणाच, किमाख्यान्दि, 'सतो य अस्थि असतो य' स्वमात्मीयवचनमित्यर्थः, तस्मात् सुतं श्रेयोऽस्ति निर्वाणमित्यर्थः, परस्मात्परतः, अन्यस्मात्प्रवचनादित्यर्थः, नास्तीति नास्ति, निःश्रेयसं वा निर्वाणमित्यर्थः, एवं ते सर्वे अहमिति व्यवस्थिताः स्वपक्षसिद्धिमिच्छन्ति परपक्षस्य चासिद्धिं उक्तं च- "जहिं जस्म जं ववसितं" वयमपि स्वपक्षमेवावलंब्यापरां शाक्यां दृष्टि गरिहामः तान् ननु किंच गरहामो ?, न यथा त्वं पापदृष्टिः मिध्यादृष्टिः मूढो मूर्ख : अजान को वेति, आजीवि कनिरामः ॥४२१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy