SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अकारकास्मषष्ठी श्रीसूत्रवाचूर्णिः ॥३९॥ MINISTRATIOTEIN कारवं चेवत्ति न चैतमन्यः कारयति विष्णुरीश्वरो वा, सवं कुव्वंण विज्जतित्ति सव्वं सर्वथा सर्वत्र सर्वकालं चेति, अथवा यदपि। च किंचित्कगेति तथापि सर्वकर्ता न भवतीतिकृत्वा अकर्ता एव भवति, एवं अकारओ अप्पा, एवम्-अनेन प्रकारेण योऽयमु-10 क्तः,एगे णाम सांख्यादयः,जे ते तुवादिणो एवं०सिलोगो॥१४॥जे तेत्ति णिसोतु विसेसणे अकर्तृवादिनोलोक्यत्वात् सम्यक्त्वलोगो ज्ञानसंयमलोको वा, अथवा योऽभिप्रेतलोकः परोऽन्यो वास तेषां नास्ति, तेन पुनरनभिप्रेतलोकमेव तमातो तेतमजन्ति तम इति मिथ्यादर्शनं अज्ञानं वा तस्मात् तमसः तम एव यांति, तमो हि द्वेधा-द्रव्ये भावे च, द्रव्ये नरका तमस्कायः कृष्णराजयच, भावे मिथ्यादर्शनं एकेन्द्रिया वा, मंदा उक्ताः, आरंभे द्रव्ये भावे च, द्रव्ये षट्कायवधः भावे हिंसादिपरिणामात् अशुभसंकप्पा, | अथवा मोहेण पाउडा मोहो-अज्ञानं तेन प्रावृताः-समाच्छन्नाः, उक्ताः अकारकवादिनः। इदाणि आयच्छट्टाफलवादी ॥१५॥ न | संति-विद्युत इति तन्मात्रग्रहणं महद्भूताः इतिपृथिव्यादयः,इधत्ति इह कुपाखंडिलोके,एगेसिति, ण सम्वेसि,आहिता-व्याख्याताः, ते तु अत्तछट्ठा पुण एगे आहु-पंचमहद्भूतियं मरीरं मरीरी छट्ठो, म च आत्मा लोकश्च शाश्वतः, लोको नाम प्रधानः, सम्यक्त्वं वेति दुहतो तेण विणस्संति सिलोगो॥१६|| दुहतो णाम उभयतो, आत्मा प्रधानं चाक्षुषमचाक्षुष वा ऐहिकामुष्मिको वालोकः | दुहिं तेण विणस्संतित्ति 'स एवं आत्मा न जायते न म्रियते कदाचित्, नायं भृत्वा भविता न भूयः, अभिज्झो नित्यः शाश्वतोऽयं | पुराणो, न हन्यते इन्यमाने शरीरे, 'नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः | ॥१॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनःशानचोत्पद्यते असदिति असत्कार्यपरिग्रहः, मुरिपडे हि विद्यते घटः, सव्वेवि सर्वथा भावाः,सब्वे महतादयो विकाराः, नियति म प्रधान, तामागताः,सा कथं फलवती ||॥३९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy