SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥४१३॥ २ श्रु.६ अ. P A | पुण भणति-किं पत्तं जस्स मए दातव्यं ?, कथं ? वा किंवाऽस्य फलमिति तदाऽस्य कथ्यते, यो दातव्यं देयं, एवमेतान्यव्याकृतवक्तनि | यथा येषु स्थानेषु वक्तव्यानि तथोक्तानि अवक्तव्यान्यप्यन्येषु स्थानेषु यथा च वक्तव्यानि तथाप्युक्तं, एतेन लक्षणेनान्यान्यपि तथाऽवक्तव्यानि वक्तव्यानि च विज्ञेयानि, अतोऽतिप्रसक्तं लक्षणमितिकृत्वोच्यते,एवं सर्वत्रैव तद्विकल्पं करिष्यति तेनोद्वारः क्रियतेएकान्तेनैव 'सन्तिमग्गं च वृहए' शमनं-शान्तिः मग्गे-मार्गः जेण कथितेण उवमर्मति सत्ताणि शासनवृद्धिश्च भवति तथा कथयति, सो पुण संतिमग्गो धम्म कहतेहिं पावाउतेहिं संगिण्हंतेहिं उवगिण्इंतेहिं हितो भवति, उक्तं च-'प्रावचनी धर्मकथी' एत्थ णत्थि भयणा, एगंतेन चैवं तथा तथा कहेतब्बं जहा जहा संतिमग्गो बृहिजति इच्चेएहिं हाणेहिं ॥६६८॥ (सूत्र), कतराई ठाणाई ?, जाणि अणादीयं परिणादीयं परिणादीणि अबवहारं णावतरति, जो अत्थि लोए वा अलोए वा ववहारं अवतरति, तेसु सम्वेसु संजयति तिरियमाणेसु अप्पाणं, कथं अप्पाणं वारयति, अबवायं भणंति, एवं धारितो अप्पा कियंत कालं ?, आमोक्खाए जाव ण मुच्चइ सव्वदुक्खेसु असाद्वा, शरीरकत्वे, परि समंता वएजासि मोक्खाय परिव्वएआसित्ति बेमि ।। अनाचारश्रुताख्यं पंचममध्ययनं समत्तं ॥ अनाचारश्रुतमुक्तं, यथा केन वर्जिता अनाचाराः, अनाचारश्च सेवितो सो भावतो तावदुच्यते-जहा अद्दएण, एस अज्झयणसंबंधो, णामणिप्फण्ण अद्दइजं, अदं णिक्खितव्य-णामई ठवणई ॥१८४॥ गाथा, आईकमिति नाम, वत्थाण खिवमद्देण, वण्णदं चित्तकमादिसु आर्दकं लिखितं, आानक्षत्रं लिखितं, उदगई सारदं ॥१८५॥ गाथा, उदकादं यथा उदकाई गात्रं, केवि हरितया सुकंतयाए य अब्भन्तरे जं पंडुरगं, संसारो पण्णाणे णियसे अजवि प्रीत्याः , एवं उल्लोल्लो अस्थित्ति विन्ति, तया GILAIMARRICANTHANNUARNEAP ॥४१३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy