SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ स्थाद्वादादि श्रीसूत्रकृ शाश्वताशाश्वतग्राहावेकान्तेन न व्यवहारमवतरत इत्यतः 'एतेहिं दोहि ठाणेहि अणाचारं विजाणएहि सम्यग्दर्शन विराधनेत्यर्थः, तागचूणिः तदभावे प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् , कशं प्रतिपत्तव्यं कथं वा व्यवहारो भवति ?, उच्यते-सदसत्कार्यत्वात् तत्प्रति॥४०४॥ पेधः अंगुलीयकदृष्टान्तः, यथा सुवर्ण सुवर्णत्वेनावस्थितमेव कारणान्तरतः अंगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः, अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययान्नरकादिभावनोत्पद्यते नारकादिविगमाच मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितं, घटपटादिष्वप्यायोज्यं, स्याद्-आकाशादिषूत्पाद विगमौ न विद्यते, तत्राप्युत्तरं आकाशादी तिण्हं परपच्चयतो, अत्राह-ननु शाक्यदृष्टिरेव उच्यते, तेषां हि पुद्गलो नित्यानित्यत्वं प्रत्यवचनीयः, अस्माकं तु नित्यानित्याः सर्वभावा इति वाच्यमेतत्-उत्पाद्यविगमध्रौव्यपर्यायत्रयसंगहं । कृत्स्न श्रीवर्द्धमानस्य शासनं (शासनं भुवि) ॥१॥ एवं सर्वभावानां मन्यमानाः उच्यमाना व्यवहारमवतरति, व्यवहारादपेतं च मन्यमानमुच्यमानं वा न आचारं विजा, अयमन्यो दर्शनाचारः, 'वोच्छिजिस्संति सत्थारो' यस्य किलापवर्गोऽस्ति न चास्ति नवमच्चोत्पादः, तस्यानन्तत्वात्कालस्य सत्यारोवि ताव वोच्छि जिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णम य परिवारो. मोक्खं गछंति, आह हि-"त्वदेशनामतीतः कालः किमहं । त्वनन्ततद्विगुणं" ननूक्तं 'देविंदचक्कबट्टित्तणाई०' गाथा, असदृशा-अक्षीणक्लेशपृथग्जनेन गठिया भविस्संति, ग्रंथिं न सक्ता भेत्तुं गठियसचा इति वाक्याव्यवहारः, स्याद्-ब्रवीति-भव्येपु सिद्धेपु अभव्याः स्थास्यन्ति, यतः संमार परिहास्यति. तथापि न मोक्षाभाव इति न दोपः, अवश्यं च संसारमोक्षाविति द्वन्द्वसिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्णवद्वेत्यादि, अथ मा भृन्संसार इति तेन अपवर्ग एव नास्तीति मन्तव्यं वक्तव्यं वा, तथाऽनादि सामयंति णो वदेजा, मा भूत्संसाराभाव इति दोपः, अथवा ॥४०४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy