SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ अप्काया: श्रीसूत्रक अथावरं इहेगतिया णाणाविधा जाव कम्मखुरुडगाए चकमंति, खुरुडगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो ताङ्गचूर्णिः संमुच्छंति, पच्छा ते खायंतो २ चम्मं भोत्तण उटुंति, पच्छा ते तेणेव मुहेण लोहितं णीहरंति, अचित्तेसुवि एते गवादिसरीरेसु ॥३८८॥ ITA संमुच्छंति, अगिनबमडेसु थावराणवि रुक्खाण संमुच्छंति, अचित्ताण विज्जुघणा ते जीवा, तेसिं णाणाविधाणं, इदाणिं तिरिक्ख जोणियाण अधिकारे चेव वहमाणा एगिदिया चेव बुचंति, तत्थवि पुव्वं आउकाईआ-अहावरं इहेगतिया सत्ता० सूत्रं ६०), जाव उचकमा, णाणाविधेसु तसथावरेसु एगडेमो कीरति तं सरीरगं जंतं आउकाईया, अहावरं डहेगतिया सरीरगं भवि। स्मति ताव संसिद्वंति बाउजोणिओ आउकाईओ, उक्तं हि-'उम्भे वाते.' तमालस्स बातेण गम्भा संमुच्छंति, वातसंगहिता संचि. टुंति, समुच्छिमा पुण सत्ता आउक्काइयत्ताए परिणमन्तीत्यर्थः, ऊर्ध्वभागा ये हि भूम्यन्तरे आउकाओ संमुच्छति, बायरहरितगुगादी, से उद्धं च तेहिं पुढविहिंतो उक्वित्तो जो आगासे संमुच्छितो, अधोभागेहिं पाडिजति, धाराहिं करगताए वा पुणो परिणतो पाडिति, तिरियभागेत्ति जदा तिरियं भवं तिरिच्छं णेति णो पाडेति, स तु समुच्छितो गुरुत्वाद्वातं पुण जनयंति तद्विधानानि तु, तंजहा-ओसो हिमं जाव सुद्धोदए, सेसं तह चेव आलावगा। सव्वेहिं काएहितो दुरधिगमा पुढवित्तिकाऊण तेण पच्छा वुचिस्मइ, अहावरं इहेगतिया अगणिजोणिया णाणाविहाणं तसथावराणं (सूत्रं ६१), सचित्तेसु अचित्तेसु आसन्नेसु ताव हत्थीणं जुझंतागं दंतखडखडासु अगणी संमुच्छति, महिसाण य जुझंताणं सिंगेसु अग्गी संमुच्छति, अचेतणाणऽथि अहिगाणवि, एवं बेइंदियाणवि, तहा णं अद्विएसु जहा संभवति भाणितब्ब, थावराणं अचेतणाणं पत्थराणं आगासे, आगासे आवडताणं अग्गी समुच्छति, अचेतणाणं उत्तराधरारणिजोएण अग्गी संमुच्छति, तहविधाणाणि तु इंगाले जाले चत्तारि आला- HIPPIRISE METITHAITANILISEARTHATIALA THE ॥३८८।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy