SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि : ||३८५|| G विधाणं मणुस्साणं (सूत्रं ५७) आरियाणं मिलक्खूण ते मिं अथ वीजं, मणुस्सनी जमेव हि मणुस्सस्स प्रादुर्भविष्यतः वीजं भवति, तं तु शुक्रं शोणितं च तं पुण उभयमपि यदा अविद्धत्थं भवति, अयावकासेति जोणि गहिता अविद्धत्था, एत्थ चउन्भंगोबीजं निरुवहतं जोगी णिरुवहता बीजं णिरुवहतं जोणी उवहता, एवं सत्तकोडा इत्थित्तिकाऊणं अंतोदरस्स अयावकासो भवति, इत्थीए पुरिमस्स यः स्त्रीपुरुषसंयोगः उत्तराधरारणिसंयोगवत् संस्पर्शकर्म्म, आह हि - 'चक्रं चक्रेण संपीड्य, मर्त्यजवनातराणी' कर्म करोति इति कर्मकरा, कर्मसमर्था वा कम्मकडा, अविद्वत्था इत्यर्थः, विध्वंस्यते तु पंचपंचाशिका नारी, सप्तसप्ततिकः | पुमान्। एत्थ पुण मेहुणं मेहुणभावो मिथुनकर्म्म वा मैथुनं मैथुनप्रत्ययिकः मेहुणवतीओ, अण्णोवि आलिगणावता सण संजोगो | अगंगकीडा च अस्थि, नलौ गण्यते गर्भोत्पत्तौ ते दुहतोचि सिहं, सिणेहो नाम अन्योऽन्यगात्रसंस्पर्शः, तद्यथा आहारस्य आहारितस्य, शोणितमांसमेदोऽस्थिमज्जाशुक्रान्तो भवति पुरुषे नार्या उपजातः, स यदा पुरुषस्नेहः शुक्रान्तो नार्योदरमनुप्रविश्य नायजमा मह संयुज्यते तदा मो सिणेहो क्षीरोदकवत् अण्णमण्णं संचिणति, गृह्णातीत्यर्थः, 'तत्थ जीवे 'ति तस्मिन् तत्थमणुप्पविडे सिणेहे स्वकर्मनिवर्तितखलिङ्गा इत्थित्ताए पुं० नपुं० विउहंति, माओउयं सोणियं पितुः शुकं, ततो पच्छा जं से माता णाणाविधाओ रसविडीओ (विगइओ) श्रीरनीरादिआउ णव विगईओ, जोवि ओदणादि अविगतो आहारो भवति गोपि प्राक्तनात् भावाद्यदा विगतो भवति सरीरत्वेन परिणामितो भवति तदा आहार्यते, उक्तं हि - 'एगिंदियशरीराणि लोममाहारेति, एगदेसोचि तस्स फलटसरिसा रसहरणीए यथोत्पलनालेन आपित्र्त्यापः, ततो कायातो अभिणिवद्यमाणाई, ३ इत्थि चेव एगता जनयति आत्मा, नपुंसको वेत्यर्थः, स्वकर्मविहितमेव तेपां जन्मनि मणुस्सस्स णामस्स कम्मस्स उदपणं, न खेत्तवलं, तं तु दुगे मातापितरौ समनु मनुष्याः ॥३८५ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy