SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ वनस्पतिः श्रीसूत्रकताइन्चूर्णिः ॥३८॥ नान्तरं, वातिकस हि व्याधेः वातलद्रव्याहार एव णिदाणं, एवं पित्तियमिमियाणपि पत्तियसिंभाणिदाणं, यथा नानिदानो व्याधिः उत्पद्यते एवं कर्मनिदानमन्तरेण न शरीरोत्पत्तिः भवतीत्यत उच्यते-कम्मणिदानेन, तथा च कम्म०, कतरं कम्मं ?, रुक्खणामागोतं तस्सोदएणं णाणाविहजोगियासु, पुढवीति मिपि जो पुढगी 'गचित्तसंवृनमिश्राश्चैकशः' तयाप्रकारा योनिः,णाणाविधानां च अण्णेसिं पुढविकाइयादीणं छाई कायाणं जोणी विउदृतित्ति, विवियोगे, विशेष्य पृथिवीकार्य वृक्षत्वममिसंप्राप्य वर्त्तन्ते विउति । ते जीवा तेसि सिणेहं ते जीवत्ति जे पुढविकाईएसु उबवण्णा तासिंति जासु उपादागभूतासु उपवण्णा अविद्धत्थजोणियासु उववण्णा, सिणेहो णाम सरीरमारो तं आपिति, ण य एगंतेण चेव तं वन्धुं विद्धंसेंति, को दिद्रुतो ?, जहा अंगत्थो जीयो मातुगातुम्हंपि आहारेति, ण य माऊए किंचिवि पीलं जनयति, स्त्रीपुंगो वा परम्परगात्रसंम्पर्शात् पुष्टिर्भवति, न च तयोः पीडा भवति, जहा अंबस्म य णिवस्म य, णिवावयवा अंबमणुपविसित्ताण दूसेति, ण य णिवस्स पीडा भवति, जेण वर्द्धते किंवः, एसोऽवि वणस्सइकायिको रुक्खो तासिं पुढवीण सिणेहमापिवेइ, ण य तेसि पीडं जणयति, कदायि पीडं जणयति असमाणवण्णगंधरसस्पर्शात् , एवं उववञ्जमाणाण आहारो भवति ता, परिवड़माणा पुण परिवड्डयंने जीना आहारंति पुढविशरीरं जाव शरीरसनिकृष्टं आउकार्यपि अतलिक्खं भोमं वा, भोमं भूमीतो उभिदिय जातो, पाणितं जं भुमं चेव भूमित्थं, वहतमवहंतगं वा, तेउच्छरादिवाओ भूमिखलणाओ वा आगामाओ वा, वणस्सई परोप्परं मूला संमत्ता, जहा अंवस्म, तह काउगोकरिममाणा पुरिसादि, नागार्जुनीयास्तु अवरं च णं असंबद्धं पुढविसरीर जाव णाणाविधाणं तमथावगणं अचित्तं कुव्वंति जंतयो, पुव्यविउद चेव जीवेणं जीवमहगतं आहारत्ताए गेहंति, तपि जया मरीरत्ताए परिणामेति तदा अचेतनीकरोति, कथं वा अणोण जीवेण ॥३८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy