SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ वनस्पतिः श्रीमत्रकताङ्गचूणिः ॥३७९॥ IAVI आहारेति, एवं वेउब्वियं, आहारगसरीरेणं पुण णियमा आहारगोचेव, वुत्तो आहारो। इदाणि परिपणा जहा सत्थपरिण्णाए भणिता णिक्खेवे, सुत्ताणुगमे सुतं-सुअं मे आउसंतेणं० (सूत्रं ४४) इह खलु आहारपरिण्णा तस्स णं अयमट्ठोइह खलु पाईणं वा ४ पण्णवगदिसाओ पडुच्च, सयाओत्ति सव्वाओवि दिमाओ उडू अधो अगहिताओ, सयातित्ति सब्यसंखेवेण चत्तारि वीजकाया, बीजमेव कायो वीजं इत्यर्थः, तंजहा-अग्गं वीजाणि जेसिं तिलमादीणं सालिकलमअतसिमादीयावि, तणा, अग्गं वीज जेसिं वा अग्गलता सप्पंति पर होंति चा ते अग्गं वीजा, मूलबीजावा अल्लगमादी, पोरु उच्छुगमादी, खंधवीजा सल्लइमादी, तदंत नागार्जुनीयास्तु 'वणस्सइकाइयाणं पंचविहा वीजवकंती एवमाहिजइ-तंजहा-अग्गमूलपोरुक्खंधवीयरुहा छहावि एगेंदिया संमुच्छिमा बीया जायते' जहा उद्दावणे दड़े समाणे णाणाविधाणि हरिताणि संमुच्छंति, पउमीणीओ वा नवए तलाए संमुच्छंति, पुराणेवि कथयि पुव्वं ण होतुं पच्छा संमुच्छंति, उक्तं हि-'पद्मं च राजहंमाश्च' 'तेसिं च णं अहाबीजेणं'ति यद्यस्य वीजं तत्र तदेव प्रसूयते यथा शालिवीजे शाल्यडरो जायते, न कोद्रवादयः, अथवाऽवकाशेन जं जत्थ खेत्ते जायते, यथा सुमजितकेदार| पल्लवे प्रावृट्काले शालिर्जायते यथा शालीवीजे शाल्यंकुरः, पापाणोपरि नोप्यते न वा उत्तोऽपि जायते, अथवा भूम्यम्बुकालाकाशवीजसंयोगो गृह्यते, अथावकाशग्रहणेण०, एगतिया एगे ण सब्वे, जेवि वणस्ततिकाये तेऽवि रुक्खा उम्मजणवद्धणा, सेसाओ अपुढविजोणिया, पृथग् वियोनिर्येपा, उत्पत्तिः आधारः प्रसूतियोंनिरित्यर्थः, यु मिश्रणे, यौतीति योनिः, मिश्रभावमापद्यन्त इत्यर्थः, कार्मणसरीर वा, जीवो वृक्षभावपुरस्कृतः, या च प्रसूतिः क्षमाभूमिमंतरेण न प्रमूयते सो पुढविजोणियो भवति, जहा जलं न जायते, जत्थ जस्स जोणी सो तत्थेव संभवति पंकजवत् वीजाङ्कुरवद्वा, उक्तं च-"कुसुमपुरोप्ते वीजे मथुरायां नाङ्करः समुद्भवति ।। ॥३७९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy