SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः 1120011 जम्हा वृत्तं- 'चउहिं ठाणेहिं आहारसण्णा समुप्पञ्जति, तंजहा - ओमकोट्ठताए छुधावेदणिअस्स कम्मरस उदपणं मतीए तदट्ठोबगेणं' जम्हा उदयिकस्स, कुट्टे उदयीयस्स कर्मणः उदयात् आहारेति, केनलीणवि औदायिकपारिणामिको भाव इति, तम्हा सिद्धो, भावाहारो तिविहो- ओए लोमो' अ पक्खेवे, एएस तिव्हवि एकाए चेव गाथाए संखेववक्खाणं, तं० - 'मरीरेणोयाहारो तया फासेन लोमआहारो ।' पक्खेवो जं मरीरस्म पञ्जत्तीए, पज्जत्तओ वा आहारेति, जो ओयाहारो एतस्म चक्खाणं गाथाए पुग्वद्वेण तं०-ओयाहारा जीया सव्वे ॥ १७२॥ गाहा, आहारगअप्पजत्तगा, ओजत्ति सरीरं ओजाहारा - सरीराहारा. कतरे ?, सव्वे आहारंगा, जे आहारेंति, ते पुण तत्ततेलपाणपक्खेव०, इह सरीर जत्तीए पत्तगा वा पजप्पमाणा वा, सरीरपजती पुण आहारपज्जत्तीए पजप्यमाणस्सेव, सव्वबंधे आढविय जाव मरीरपजत्तगस्स ओयाहारो होति, किं बुच्चते ? - ओयाहारा जीवा सव्वे आहारगा अपजतगा उच्यन्ते, इंदिय आणुपाणुभासमणोपजत्तीहिं अपजत्ता, वृत्तं ओयाहारवक्खाणं, इदाणिं लोमाहारस्स भवति, तयाइ फासेण य लोमाहारेति, एतस्न गाहापादस्य पुरिल्लीए गाथाए पच्छिमद्वेण वक्खाणं- 'पञ्जत्तगा तु लोमे पक्खेवे होड़ भवितव्चा' कतरीए! पञ्जत्तीए आढवेतुं ?, तत्थ तया घे पति फासिदियमित्यर्थः, जं उण्हामितत्तो छायं गंतूण छायापोग्गलेहिं आसामति सव्वगातलोमकुशणुपविट्ठेहिं, आमामति शीतवातेण वागादीयउकखेवणगादीवातेण चा, आसमति ण्हायंतो वा, एवमादि लोमाहारोति, गन्भेवि लोमाहागे चेव, जेण पक्खेवाहार इध आहारिज्जतो आहारो, तेन चक्षुष्मता अम्येन वाण दीसति लोमाहारः लोप इव, लोपः अदर्शनमित्यर्थः, जे अदीसंता चोरा हरति ते लोमाहारा बुचंति, एसो पुण लोमाहारो णिच्चमेव भवति अनाभोगणिवत्तितो आभोगणिवतितो वा, पक्खेवाहारी पुण भाइजति, का भयणा ?, कदाइ आहारे जहा उत्तरा कुरा अट्टमेण भत्तकालेण पक्खेवमाहारमाहारेति आहारभेदाः १३७७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy