SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३७४॥ आहारनिक्षेप A सहजातरूपे, यद्यत्र रागे प्रणयोऽभविष्यत् ॥१॥ सव्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः, ण कत्थइ सुमई, पत्तेयं तुला, एकैकं प्रति प्रत्येकं, प्रत्येकमिति एकेकस्स जीवस्स तुला, सुहप्रियाणां दुःखोद्वेगिणां च, तहेव एक्केकपमाणं समोसरणं च कीरति, एष दृष्टान्तः अयमर्थोपनयः, तत्थ जे ते समणमाहणा एतं सुहदुक्खं तुल्लं, अत्तपरगति तुल्लमजाणंता भणंति-सव्वे पाणा हंतव्या० उद्दवेतन्या, कहं च णं भंते ! हंतव्या?, उच्यते-उदेसिकादि अनुनानंते तेहिं सम्वेहिं पाणा इंतव्वा उबद्दवेतन्या हि अणुण्णाता भवंति, उक्तं हि-'तमथावराणं.' तम्हा उद्देसियाणं भुजो, अथैपामेवोदेशिकादि अनुमन्यमानानां च को दोषः ?, उच्यते, अनिर्मोक्षः, अमुच्यमानाश्च चातुरंते संसारकतारे आगच्छंति छेदाए, यथा ग्रामाय गच्छति, एवं आगंतारो, देसच्छेदो हत्यच्छेदादि, सव्वच्छेदो सीमादि, जाव कलंकलिभावभागिणो भविस्संति । किंचान्यत-चहणं तज्जणाणं जाव आभागीभविस्संति, अणादीयं च णं जाव अणुपरियट्टिस्संति, ते णो सिज्झिस्संति, जैसिं तुल्ला जे पुण अत्तोवमेण सबजीवेहिं तुल्ला सुहदुक्खतुल्ला, णत्थि तहा माणं सरणं, पत्तेयं तुल्ला ३ एवं मण्णमाणातत्थ जे ते समणा माणा एवमाइक्खंति सव्वे पाणान इंतव्वा तचाहता, एवं उद्देशिकादिविवाजिणो ते णो आगंतुगा च्छेदाए, तं चैव पडिलोमं जाव सबदक्खाण अंतं करेस्संति । भणियाणि किरियाहाणाणि, एत्थ पुण पडिसमणेणं कीरति-इरियावहियावजा बारस किरियाद्वाणा अधम्मपक्खेऽणुवममे समोतारिजंति, तेण वुचति-इच्चेतेसु वारससु किरियाहाणेसु वट्टमाणा जीवा (सूत्रं ४३), अतीतकाले णोवि सिझसुत्ति, संपयं काले णोवि सिझंति, एवं अणागते णोवि सिज्झिस्संति, तेरसमे किरियाहाणे वदृमाणा सिझंसु इनाइ, एवं सो भिक्खू जो पोंडरीए वुत्तो किरियाट्टाणवजओ अधम्मपक्खअणुवसमवाओ य किरियाद्वाण सेवी धम्मपक्खद्वितो उपसंनो आयट्ठीजो अप्पाणं रक्खति CINEMA ॥३७४||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy