SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक-10 कण्हपक्खिया, आगमिस्साणं, तित्थगराणं, तत्थ णरगतो उपयट्टे समाणो जइ कहावि माणुस्सं लभति तत्थवि दुल्लहबोधिए यावि 'साध्व. नागचूर्णिः | भवति, तस्म टाणस्स इस्सरियट्ठाणस्स, उद्विदा णाम पधज्जाममुट्ठाणेण ममुट्ठिया, परे पासंडिया, तम्हा अभिज्झा लोभो प्रार्थ- साधुपक्षी ॥३६॥ नेत्यनान्तरं, अणुद्विता गिहि एव, असम्बदुक्खपहीणमग्गे एगंतमिच्छेत्ति एगंतमिच्छादिट्ठी परिग्गही, असोभे णाम असाहू । पढमस्स अधम्मपक्वस्स विभंगे आहिते (सूत्रं ३३) अहावरे दोचस्स धम्मपक्खस्स एवमाहिजति (सूत्रं ३४) एवं तावत् अधम्मपक्खो वुत्तो, छायातपवत् शीतोष्णवत् जीवितमरणवत् सुखदुःखवता, तत्प्रसिद्धये इदमुच्यते-से बेमि पाइणं वा संगतिया मणुस्सा भवंति, तंजहा-आयरिया वेगे, तेसिं च णं खेत्तवत्थूणि सो चेव पोंडरीयगमओ जाव सम्बदुक्खाए | परिनिव्वुडेत्ति वेमि, एस ठाणे आरिए केवले जाय साधू, दोचस्स ठाणस्स विभंग एवमाहिए। अहावरे तचस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति (सूत्रं ३५), अधम्मपक्खेण धम्मपक्खे संजुत्तो मीसगपक्खो भवति, तत्राधर्मो भूयानितिकृत्वा अधर्मपक्ख एव भवति, रिणे देशे वर्षनिपातवत् , अभिनवे वा पित्तोदये शर्कराक्षीरपानवत् अमेज्झ(सुद्ध)रसभाविते वा द्रव्ये क्षीरप्रपातवत् , एवं तावन्मिथ्यादर्शनोपहतान्तरात्मानः यद्यपि किंचिद्विरमन्ते तथापि मिथ्यादर्शनभूयस्त्वात् अविरतिभूयस्ताच धर्माननुबन्धान अधर्मपक्ष एव भवति, जाव एलमूलत्ताए पञ्चायति, एस ठाणे अणारिए जाव असाधू, एस खलु तच्चस्स मीसगस्स अधम्मपक्खस्स विभंगे आहिते ।। अहावरे पढमस्स अधम्मपक्वस्स विभंगे एवमाहिते (सूत्रं ३६), अथाह-दटुप्रयोजनानामप्रयोगः, उच्यते, मत्यं, किन्तु यदत्र नापदिष्टं तदिहोच्यते, अधम्मपक्खे मीसओ य, उक्तं हि-'पुयभणितं तु' इह विशेपोपलम्भो द्रष्टव्यः, कथं ?, II ॥३६१॥ CASSAMS BE
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy