SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ -- - श्रीमत्रकताङ्गचूर्णिः ध्ययन ॥३३८ -- -- वा अबन्धयो होजा, जो पुण अपसत्थेसु भावहाणेसु सो णियमा पायोगियं वा सामुदाणियं वा संपराइयं वा बंधति, अर्थापत्तिश्चात्र द्रष्टव्या, समुदाणीयग्रहणात् इरियावहियावि गहिता, पसत्थभावट्ठाणगहणा अपसत्थट्ठाणमवि गहितं, एताहि किं कज्जति ?, उच्यते, किरियाहिं पुरिसा पावाइयाओ सव्वे परिक्खिज्जा, तंजहा-धम्मेति लोयाणुगामियभावं पडिसंधाय तत्थावासे भवति महेच्छे महारंभे, तहा धम्मपक्खेवि पुणो तउवकरणं च विप्पजहाय भिक्खायरियाए समुद्वेत्ता इति वक्ष्यामि, तत्थ धम्मिया धम्मिट्ठा से | जहाणामए अणगारा भगवन्तों तिधा पावाइया परिक्खिज्जति मंडलबाहिंद्विता अगणिकायपाती य, णिजुत्ती समत्ता। सुत्ताणुगमे सुत्तमुचारेयव्यं-सुतं मे आउसं तेणं भगवता इह खलु(सं)जूहेणं (सू०१७) जूहे संजूहः संक्षेपः समास इत्यनान्तरं ये ते क्रियावन्तः ते सव्वेवि एतेसु दोसु ठाणेसु वटुंति, तंजहा-धम्मे अधम्मे च उवसमे या अणुवसमे या, धर्म एवोप| शमः उपशम एव च धर्मः, उभयावधारणं क्रियते, अथवा उपशमाद्धर्मो भवतीति तेन धर्मग्रहणे कृतेऽपि उपशमस्य क्रियते ग्रहणं, | एवं अधर्म अनुपशमे च विभापा, अर्चितत्वात् पूर्व धर्मयोपशमस्य च ग्रहणं कृतं, इतरथा हि पूर्वमधर्मोऽनुपशमश्च भवति पच्छा | धम्म उबसमं च पडिवज्जेति, तेण एते दो चेव पक्खा भवंति, तंजहा-धम्मपक्खो अधम्मपक्खो य, तस्स पढमस्स हाणस्स अधम्मपक्खस्स विभंगो विभाग इत्यर्थः, इह च खलु पाईणं वा ६ संतेगतिया मणुस्सा जाव सुरूवा वेगे, तत्र घातो हिंसा मारणं दंड: अधर्म इत्यनान्तरं, तेसिं पुण सव्वेसिं अधम्मपक्खे वट्टमाणाणं इमेतारूवं दंडममादाणं संपेहाए जाब हिंसापरद्धस्स दंडः क्रियते एव, अत्र अधम्मपक्खे अणुवसमे य वट्टमाणस्स दंडस्स समादाणं ग्रहणमित्यर्थः, सपेहाएत्ति संमं पेहाए दणं, तंजहा-णेरइएसु तिरिक्ख० मणुस्सेसु देवगतीए य एतावं ता, पाणादिकं तु जाव वेमाणिएसुत्ति, मणुस्साणं दंडसमादागं समीक्षितुं आह ॥३३८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy