SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ IRAL - O पुंडरीकाश्रीसूत्रक- जाणेजा, इह खलु गारस्था सारंभा सपरिग्गहा आरंभो पयणपायणादीहिंसाग्रवृत्तिा, परिग्गहो खेतवत्थुहिरण्णादि, संते ध्ययन ताङ्गचूर्णिः | गतिया समणा पंच, माहणा द्विजातयो गहिताओ, आह-णणु गारस्थगहणेण द्विजातयो गहिता ?, उच्चते-केचिद्विजाः घरदार ॥३२९॥ पयहिऊण लोइआई तित्थत्वोवणाई आहिंडंति मिगचारियादि चरति, समणोवासगा वा, ते तु अविरतत्वात् , जे इमे तसथावरा पाणी ते करिसणपयणपायणादिसु वढमाणा समारभंति अण्णेहि समारंभावेति, उदेसियभोयणा पुण अण्णे समारभंते समणुजाणंति, किंचान्यत् , जे इमे कामभोगा सहरुवा कामा गंधरसफासा भोगा, तदुपफारिपु द्रव्येषु कामभोगोपचार कृत्वाऽपदिश्यन्ते, तेसिं परिगिण्हंति वणियकरिमादयो, इस्सरपुरिमा परिगेहाति परिगिहन्ते य समणुजाणंति, एवं ममणमाहणेसु विभापा, तिविहंतिविहेण सारभे सपावए णातुं गारत्थे समणमाहणे य, संसारभया अहं खलु अगारमे अपरिग्रहे भविस्मामि, साद् बुद्धिः-अगारभो अपरिग्गहो य कथं शरीर धारयिष्यति ?, उच्यते, जह खलु गारत्था सारंभा एगतिया ममगा दगारंभं प्रति जई णाम केइ अणारंभा अपरिग्रहा था, आरभं प्रति असंयतत्वात् सारमा सपरिग्गहा चेन, तत्थ जे ते दयारंभ प्रति सारभा मपरिग्गहा मिक्खगमादी ते चेव णिस्साए आहारोवहिसेज्जादि जायमाणा मचेर वसिरसामो चारित्रमित्यर्थः, करसणं तं हेतुं ? कस्माद्धेतोः भवांस्तानन्सृज्य तानेवाश्चांति ?, उच्यते, जहा पुवं तहा अवर अहापर तहा पुवं, आहाजुत्तं-गिहत्थे णिस्साए जुत्तं, किंवा तेसिं अत्थि जं देते ?, उच्यते, पुर्व एगे सारंभा सपरिग्गहा एप आसी, इदाणिपि पचहता संता पचमागगा गामादिपरिग्गहेण यमपरिग्गहा, 'जेवि दुग्गता आसी तेरिकामादीगि सेति, केवलं तेहिं फणिहा परिचता, कई कसतो?, उच्यते, जस्सारंभो य. घरचापपायोग्ग, अदुवेता रिजुभावेण जणु कांता तावैकं धम्ममनुपस्थिताः, पुगरवि तेऽवि तारिमगति असंजतत्वात्संसारिगा, 11३२९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy