SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ भिक्षुवर्णन श्रीसूत्रकताङ्गचूर्णिः ॥३२७॥ PERSimalu भवंति ण चेवेगन्तिया, रोगितादीनां जहा कालसोयरियमि, तम्हा एवं णचा अण्णे खलु कामभोगा जाव अण्णमणेहिं मुच्छामो, इति संखाए ज्ञात्वेत्यर्थः, वयं कामभोगे संयुज्झितुं विप्पजहिस्मामो, बुता कामभोगा, से मेधावी जाणेजा बाहिरगा मे तं एते च उपसामीप्पे णी प्रापणे, आसन्नतरमित्यर्थः, तंजहा-माता मे जाव संयुता मे, एते मम अहमवि एतेभि, कथमिति ?. ममैप पिता अहमस्य पुत्रः, भार्या पतिः, एवमन्येष्वपि यथासंभवं विभापा, से मेधावी पुब्धमेव अप्पणा एवं सममिजाणिजा, इह खल मम अन्यतरे दुःखे रोगातङ्के जाव णो सुभे, तेसिं वा मम भयंताराणां जाव एवामेव णो लद्वपुर्व भाति, अण्णस्म दुक्खं णो अण्णो परिआतियति, अण्णण कर्ड णो अण्णो संपडिवेदयति दुक्खं, दुक्खं ता णियमा कृतं कृतं दुःखं वा स्यात् , सुखं वा, अहवा दुक्खोदयमपि कृतं यावन्नोदीर्यते न वाध्यत इत्यर्थः, तावत् कृतमेव नाकृतं, यमादेवं तरसादन्येन कृतं अन्यो न प्रतिसंवेदयति तन्हा पत्तेयं जाति पत्यं मरति, पत्तेयं त्यजति उपपद्यते, झंझा-मलहो, संजानातीति संज्ञा तां, मिजमेव वेद्यत इति वेदना, इति खलु एवं इत्येवं णातिसंयोगा णो ताणाए वा सरणाए वा, पुरिसो वेगता पुर्वि णातिसंजोगे विप्पजहति, जहा भरहो, पुरिसं वा एगता णातिसंयोगा विप्पजहंति जह अदृणं, बाहिरए ताप एम संजोगे इमे उवणीततरिए, किमिति शरीर चेन तदवयवा हस्तादयः यथा मम पद्मतलकोमलौ लक्षणोपचितौ हस्तौ तथा कस्यान्यस्य ? 'इमौ करिकराकारी, भुजौ परंपरजुतौ । प्रदांती गोसहस्राणां, जीवितान्तकरः करः॥१।। पादा मे कुर्मणिभा, आयु मे दीह, निरवधृतं च बलं, उरसं बुद्विबलं च, वप्पा अबदातादी, त्वक् स्निग्धा. छाया प्रभा, वर्णच्छाययोः को विशेपः १, वर्णः अनपायी, छाया तु उत्तिन्नपुरिसमनपायिनी, शेपाणां भवति चन भवति च, 'अनलानिलसलिलसमुद्रवाग्वृद्विः पंचधा स्मृता छाया' अशुभदा विकार्यलक्षणा, अथवा अवर्णणीयेऽपि ममीकारो PrammaMIRIDAPTAITRITIRATION ॥३२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy