SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ त्रकचूर्णिः बोधपरि ज्ञाने यारो प्रस्तुतः, स च त्रिविधः, तद्यथा-स्वः परः तदुभयश्च, समय स्वभावे इतिकृत्वा तेषां स्वभावं युद्धयेत, के तु सम्यक्प्रतिपन्नाः ? के मिथ्याप्रतिपन्ना इत्येवं सर्वाध्ययनाधिकारं वुध्येत, अथवा बंधं वन्धहेतुं वा बुध्येत, अत्राह-अविशिष्टमेवापदिष्टं बुध्येत इति, नेत्यपदिष्टं इति एवं नाम बुध्येत बंधं बंधहेतु वा?, उच्यते, नवपदिष्टमत्रैव द्वितीयपादेन 'बंधणं परिजाणिया' इति, तेनानुक्तमपि ज्ञायते यथा बंधं बंधहेतूंश्च बुध्येत, तत्र बन्धहेतुः प्रमादः संपरायिकस्य कर्मणः रागद्वेषमोहा वा पाणातिवातमाइगाणि वा मिच्छादसणसल्लपज्जवसाणाणि आरंभपरिग्गहा वा एवं बंधहेऊ बुज्झेजा, एत एव विवरीता मोक्खहेतवो भवंति, तेवि बुज्झियत्वा भवंति, उक्तो बन्धहेतुः, बन्धस्तु प्रकृतिस्थित्यनुभावप्रदेशो वक्तव्यः, तिउट्टिजत्ति नोडेज, सा दुविधा-दबत्रोडणा य भावतोडणा य, दब्वे देशे सवे य, देसे एगतंतुणा एगगुणेण वा छिण्णेण दोरो त्रुटो बुज्झति सबेणवि त्रुटो चेव भण्णति, भावतोहणा भावेणैव भावे त्रोटेयवो, णाणदंसणचरित्ताणि अत्रोटयित्ता तेहिं चेव करणभूतेहिं अण्णाणअविरतीमिच्छादरिसणाणि त्रोटितवाणि, जधुदिढे वा पमातादिवंधहेतू घोडेजा, बंधं च अट्टकम्मणियलाणि नोडेज, उच्यते-बंधणं परिजाणिया, बंधस्तद्धेतवश्चोक्ताः, ताणि जाणणपरिणाए णाऊण पञ्चक्खाणपरिणाए तिउहिज,एतद्रंधानुलोम्यात् सूत्रं गतं, इयरहा हि बुझेजति वा परिजााणेजेति वा एकट्टमितिकातुं तेन सुद्धः सन् बंधनं परिज्ञाय त्रोडेज, अथवा बुज्झेजति जाणणापरिणा गहिता, बंधणं परिजाणेजति पञ्चक्खाणपरिणा, किमाहुबंधणं धीरो, किमिति परिप्रश्ने, आहुरिति एकान्तपरोक्षे, भगवति सिद्धिं गते जंबूस्वामी अजसुधम्म पुच्छति, किमाहु बंधणं धीरे, तत्थ बंधो अट्ठप्पगार कम्म, चउविहो बंधहेतू , अत्राह-इह सूत्रे नोक्ता बंधहेतबो न चानुक्तमुक्तं स्यात् एवमुक्तमपि अनुक्तमस्तु, उच्यते, यंधने उक्ते बंधो बंधहेतुश्च अपदिष्टो भवति, धीरो इति बुद्ध्यादीन् गुणान् दधाती धीरः, पुनराह-किंवा
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy