SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रऊ - ताजचूर्णिः ॥३२४ ॥ य. ते एवं संगतिआ उवेंति, नित्यकालसंगता हि पुरुषेण नियती, यथा रूपं स्पर्शेन, अग्निरौष्ण्येन, अथवा आपो द्रवा अस्थैर्यवती च, यथा गोः दक्षिणविपाणं सव्वेणं, एवं सव्वजीवा नियतीए णिचं कालं संगता, तत्कृतानि विधानानि प्राप्नुवन्ति, उपेक्षणमुहा; नियती करोति, पुरिसो उवेक्खा, उवसंख्या पुरुषवत्, एवं उपेक्षा हि नियतीवादः, एवं तावज्जीवणिस्सिता णियती वृत्ता । इदाणिं अजीवणिस्सिता, तजहा-त एव संघातमागच्छंति परमाण्वादयः, अभ्रन्द्रधन्वादिकानां वा संघात परियागं, तेर्सि दो वण्णादिपज्जया, विवेगः तेसिं चैव संघाताणं भेदो वण्णादिविवेगो य, विधाणं तेसिं भेदः प्रकार इति, तेसिंपि णियतीकतः, त एवं संगतियं तेसिं अजीवाणं, ता नियंतीमंतरेणं णत्थि अण्णतो अकिरिया वा, जं च अण्णे रएति वासमाउति सभावओ एव, पुण जहा लोगायतियाणं रूपकारणणिमित्तं जाय सेयंसि विसरणे, एते चैत्र चत्तारि पुरिमजाता णाणापण्णा सूक्ष्मसूक्ष्मतरमन्दबुद्ध्यादयः, णाणावण्णा वा ब्राह्मणादयः जातिकता वर्णाः, शारीरा वा कृष्णश्यामादयः, , छन्दोऽभिप्रायोऽभिलापमित्यर्थः, अन्यस्यानिदृशो भवति, 'अण्णस्स पिया छासी' गाहा, जहा दोहलए चेव, महिलाणं णाणाविहा दोहल्ला उप्पज्जंति जहा मल्लि सामिस्स मातुं मेहकुमारस्स य, गांणासीला दारुणभद्रसीला, णाणादिट्ठी, एते चैव चत्तारि लोगायतिगादयो, एगग्गहणे गहणं तिणि तिसाई पावाइयसताई, णाणारंभा असिम सिकसिवाणिज्जादयो आरभा, अण्णोष्णं करेंति, णाणाअज्झवसाणा तीव्रमन्दमध्याध्यवसानाः सव्वेऽपि पहीण पुञ्चगं आयरिया मग्गं अंतरा कामभोगेसु विसन्ना, उक्ताः पंच यथा भवी, तेऽपि किलापवतो अण्णउत्थिया, संपति भिक्खू बुच्चइ, जो सो पोंडरीयमुपाडेति, से बेमि मिक्खोरुपोद्घातं विवक्षुः सोऽहं ब्रवीमि पाइणं वा० पण्णवगदिसाओ भावदिसाओ गहिताओ, संतेगतिया मणुस्सा, सन्ति-विद्यन्ते, तंजहा - आयरिया वेगे जाव दुरूवा वेगे नियतिकारणिकाः ॥३२४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy