SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ । श्रीसूत्रक- । ताङ्गचूर्णिः नियतिकारणिकाः ॥३२२। आह हि-'जह सलिलंमि तरंगा०' दृष्टान्तः गण्डे जहा शरीरे जाए बुड़े जाप अमिभूय चिट्ठइ, यथा वा तं समादिभिः क्रियाविशेपैः समितं सरीरमेव अभिभूय चिट्ठह एवमेव धर्मा इस्सराईया०, एवं सेसाईपि । जंपिय इमं दुवालसंगं गणिपिडगं, तंजहा-आयारो जाब विट्ठीवाओ सबमेतं मिच्छा, अनीश्वरप्रणीतत्वात् , ये हि ईश्वरं न प्रतिपद्यन्ते, ततः स्वच्छन्दविकल्पितानि शास्त्राणि प्रथयन्ते, वयं तीर्थकरा इति मृढानां वचो, 'सदसतोरविशेषाद् यदृच्छोपलब्धेन्मत्तवद्'(तत्ला० १ असत्यं, असत्यत्वात् अतथीय अतथ्यमित्यर्थः, यथातथ्यं आहतहियं एकार्थवाचकानि वा पदानि शकेन्द्रवत् व्यञ्जनविशिष्टानि, इमं सचं इमं ईश्वस्कारणीयं दरिसणं सचं अहत्तहियं, त एवं मोहाः मोहिताः सव्वं कुर्वन्ति, काउं तत्थेव ठवेंति, सुठु ठवेंति, तेसिं एवं मोहा मोहितता, मोहा पुरिसस्स रागो भवति, तस्सिच्छाभावतो तद्विद्विष्टेषु च द्वेपः, रागद्वेपमोहाश्च कर्मबन्धहेतवः, कर्मणः संसारो तदुःखं च, तेनोच्यते-तमेव ते तजातीयं दुःखं नातिवर्तते सउणं पंजरं जहा, ते णो विप्पडिवेदंति, ईश्वरं मुक्त्वा अन्यतः किरियाइ वा करेति धम्मेणत्ति, यथा इह खलु दुवे पुरिसजाते, किरियाणं अकिरियाणं च हेतुः, एवं ईश्वरस्योपरि तगं छोढुं विरूवरूवेहि भणंति, 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पंकेन, न स पापेन लिप्यते ॥१॥ तेऽपि परलोगखी धर्मबुद्ध्या ईश्वरं भक्त्या पूजयन्ति जाव विसण्णे । तच्चे पुरिसजाते॥ अहावरे चउत्थे (सू० ५) णितिया जाव जहा जहा मे एस धम्मे सुअक्खाए, कयरे ते धम्मे ?, णितियावादे, इह खलु दुवे पुरिसजाता एगे पुरिसे किरियामक्खंति, किरिया कर्म परिस्पन्द इत्यर्थः, कस्यासौ किरिया ?, पुरुपस्य, पुरुष एवं गमना| दिपु क्रियासु स्वतो अनुसन्धाय प्रवर्तते, एवं भणितापि ते दोऽवि पुरिसा तुल्ला णियतिवसेण, तत्र नियतिवादी आत्मीयं दर्शनं MITA RAHIM TIPTIN Isamman II ॥३२२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy