SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Emplomme सांख्यमतं श्रीसूत्रकताङ्गचूर्णिः ॥३१८॥ " - - -- - जाव पावं कर्म णो करिस्सामो एवं संप्रधार्य तदन्तिके प्रत्रजिता आढत्ता पढितुं सोतुं च पच्छातं चेव रुचि तं, अथवा लोकपंक्तिनिमित्तं सूत्रमात्रपापंडमाश्रित्य विचरिष्यामः, मुद्गलासातिपुत्रवत् । किंच-चरगादिलिङ्गमाश्रयन्ति, लोकपंक्तिनिमित्तं च प्रच्छादयन्त्यात्मानं पव्वयामो, पव्वइतुं समणा भविस्सामो अणगारा जाव पावकम्मं णो करिस्सामो, पवइयावि सन्ता तमेव वादं वदंति यथा वयं अणगारा अकिंचणा जाव पावकम्मं णो करिस्सामो, उक्तं च-'अतीते सरहस्यं०' इत्यादि, एवं ते कुकुडा " पापंडमाश्रित्य एमेव पचनपाचनमादिएसु हिंसाइसु पावकम्मेसु अप्पणा अप्पडिविरता रयमाईयंति, जंचतं अगाराइं सचित्तकमाई हिरण्णा दियंति परेहि य अदत्तमादियंति, अण्णेहि य अदत्तमादियावंति, तेसु इथिकाईएसु कामेसु मुच्छिता, किंच-ण जाणइ एवं ते मुच्छिता इव न तत्र दोपान् पश्यन्ति, गृद्धास्तदभिलापिणः, ग्रन्थिताः बद्धाः न तेभ्योऽपसर्पन्ति, अज्झोववातो तीवाभिनिवेशः, 'कामस्य वित्तं च वपुर्वयश्चेति मूलमितिकृत्वा कामसाधनेष्वपि लुब्धा ते तामु रक्तास्तत्प्रत्यनीकभूतेषु द्विष्टाः, मनसि चक्रुः, उपकारं कृत्वा ताभ्यामेव रागद्वेपाभ्यां बाधितमनस्त्वादश्रद्धाणा अप्पाणं समुच्छिदिति, कुतः?-कामभोगतृष्णापंकात् , परास्तच्छिष्याः तव्वइरित्ताइणो अण्णाई पाणाई समुच्छिदिति, अथवा तेसिं लोगायतगाणं संसारो चेव णत्यि, किं पुण मोक्खो ?, तेण न युक्तं यत्कुतो अप्पाणं समुच्छिदिति ?, उच्यते, केणापि प्रकारेणासद्भावनेनेत्यर्थः, स समुच्छेदो नाम विनाशः अभावमः वणमित्यर्थः, त एवं विप्रलंभंतोऽप्यात्मनः अभावं कर्तुमसमर्थाः, कथं ?, तदुक्तं-'जातिस्मरणात् स्तनाभिलापात् पूर्वापरगमनागमना'दित्येवमादिभिः सरीरादन्यो जीवः, ते एवं महामोहिताः पहीणा पुव्यसंजोग-गृहावासं णातिसंयोगं चा, सारिओ समणाण' धम्मो, संसारी वा जीव इति श्रद्धानं, जहा भट्टारएहिं भणितो सद्भूतो अन्योऽमूर्त इति उक्प्रदर्शनार्थः, हेतुं गिहिवासो जहा - - -- ॥३१८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy