SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥३१६॥ एवं सम्प्रधार्य तदिकं गत्वा हंभो आमंत्रणे, अत्यर्थं जाणह यद्वक्ष्यामः, भयात् त्रायन्ति इति भयत्रातारः, ते तु राजानः, उग्राद्याथ तद्भूताः, जहा मे से धम्मे मम एष प्रत्यक्षः, सुठु अक्खातो सुपण्णत्ते, कतरो लोगायतधम्मो, तेषां आत्मा विद्यते न तु शरीरादर्थान्तरं, शरीरमेवात्मा, तत्परिमाणं उद्धं पायतले अहे केसग्गा तिरियं तयाए, ता वातेन जीवति, सदा विति पजवो प्रकारो पज्जवकारो, कसिणं कृत्स्नं शरीरमात्मा जीवे जीव इति सरीरे जीवति शरीरादनर्थान्तरमेव जीवितं तद्विनाशो जीवविनाशो, वातपित्तश्लेष्मणश्च शरीरं त्रिविष्टंभसूत्रवत् वर्द्धते, तेपामेकतराभावे शरीराभावः, एतावंतं जीवितं यावत्सरीरमविकलं, आह हि - एतावानेव परमात्मा०, तच्चविगतं शरीरं आदहणं परेहिं णिज्जू, आहृत्य यस्मिन् सुहृदो दहंति तं आदहणं- श्मशानं, परेहिं चउहिं पुरिसेहिं णिजड़ अगणिज्झामिए, कावोतो पारेवओ, आसनं ददातीत्यासंदी धारा, चत्तारि गामं पञ्चेन्ति, मंचगंपि पाणा आणेति, यदि पुनरात्मा विद्यते तेन शरीरे छिद्यमाने भिद्यमाने दह्यमाने वा निस्सरन् उपलभ्येत, वृक्षविनाशे शकुनिवत्, इत्येवं शरीरादूर्ध्वमविद्यमाना, जेमिं तं सुअक्खायं, किमाख्यातं ?, यथा अण्णो जीवो अण्णं शरीरं तस्मादप्येवासु अक्खातं, णो विविधं पवेदिंति, अयमाउसो ! आया दीहेति वा, यदि सरीरादर्थान्तरमात्मा स्यात् तेन तस्याशरीरवत् संस्थानं वर्णगन्धरसस्पर्शा उपलभ्येरन्, न चोपलभ्यन्ते, इहे यदस्ति शरीरादर्थान्तररूनं दीहं हस्सं वा जाव अद्धसमं वा, कण्हेत्ति जाव लक्खेत्ति वा एवं तावच्छरीरादन्यो नास्ति, कहं से जहाणामए केइ पुरिसो कोसिओ असिं इत्येवमादिभिर्दृष्टान्तैः शरीराणां दाहे सति छेदे वा को दोपः परमात्मिकोsस्ति १ अविद्यमाने जीवे, अथवा सरीरादूर्ध्वम विद्यमानो जेसिं तं सुअक्खायं किमाख्यातं १ यथाऽन्यो जीवोsन्यच्छरीरं, तम्हा तं मिच्छा, यस्माच्चैवं तस्मात् हं भो हणध पयध, उक्तं हि पित्र मोदब साधु शोभने ०! तावं ते जीवा न भवति, नास्तिकमतं ॥३१६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy