SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 1 1. 1 श्रीसूत्रकृ ताङ्गचूर्णिः ॥३१२॥ कथार्थः १, प्रसन्नोदकाः, पुष्करादिजलजोन सोभिता, पुष्करन्ते विमए, विसेसिआई पोंडरी आई तस्यां सन्तीति पोंडरीगिणी, तैरेव स्वगुणैः चक्षुष्मतां मनसः प्रसादं जनयतीति प्रासादिका, दट्ठव्या दरिसणिजा, अभिमतरूपा प्रतीतरूपा प्रतिरूपा, तत्थ तत्यत्ति जाब जलं पंको अ, देशे देशे तद्देशः तहिं २ जत्थ एगं तत्थ अण्णाणिवि, अणुपुव्विट्टिता, पंकादुत्तीर्य जलमतिक्रम्य स्थिता, उस्सिता जलतला दूरमतिक्रम्य उस्सिता, रोयन् चक्षुपः, यदितरो वर्ण एषां वेतोऽस्तीति वर्णवंतः, गन्धाः सुरभिः, जत्थ गंधो तस्स रसोवि, फार्स, स्वेदः कोमलः, वण्णमंतादिग्रहणात् नातिक्रान्तवयाः, अजढरा इत्यर्थः, तीसे (णं) पोक्करिणीए बहुमज्झदेसभाए एगे महं पउमे प्रधानत्तं गृहीतं, अणुपुविए जाव पडिरूवे । सङ्घावंति च णं तीसे पोक्खरिणीए ते बहवो, सव्वावतित्ति सर्वायेव मृगालनालपत्र केसरकर्णिका किंजल्कैरुपेतानि, अणुपुब्वेण पत्ताई जहा आतड्डा उस्सिताणि जाव पडिरूवाणि, अहवा सच्चाचंति सव्वाणि चैव पउमत्ररपोण्डरीयाणि, अणुपुन्त्रिताणि जाव पडिलवाई, सव्वावंति च णंएगे पउमरपोंडरीए जाव पडिरूने, जुत्ता पोखरणी, तत्प्रयोजनं तु अह पुरिसे पुरित्थिमाओ दिसाए तीरे ठिचा एवं वदासी आत्मसम्भावितत्वात् अहमस्मि पुरुषः देशज्ञः कालज्ञः क्षेत्रज्ञः, देशो येन यथा च तीर्यते, कालः दिवसो, कुशलो दक्षः, प्लवने उत्पतने च उत्पाटने च पण्डितः, उपायज्ञः तरितुं ग्रहीतुं पुनरुत्तरितुं च विअत्ते वयसा वक्तव्यः अपोडशकः, मेधावित्ति आशुग्रहणधारण संपन्नः अवाmissो वा व्यक्तबुद्धिर्वा, एगडिताई वा सव्वाई एयाई, तेसु २ कंजेसु अधिकारित्वात्, मग्गण्णुचि मग्गविद् जेण उत्तरिजइ मग्गस्स गतिआगति जो जेण वा कालेंण गम्मइ उत्तरणं च परकम्मण्णू, तरितुं जाणइ, अहं इह अहमेकः एतत्पौण्डरीकं समर्थः, उत्पाटयितुं च उणिक्खिविस्सं उप्पाडेस्सं इति वच्चा बत्ता, अभिमुहं परकमे अभिपराक्रमेत् यावत् अभिक्रमे तावत् महंते उदए वर्णनं ॥३१२॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy