SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ महर्णन श्रीसूत्रकताङ्गचूर्णिः ॥३०९॥ | आगासं, जइ वा खेत्तमहं जहा इह जम्बुदीवे महाविदेहं, काल नहं सबा , भावमहं उदइओबहाश्रयत्वाद् सव्वसंमारिपु विद्यत | इतिकृत्वा महान् भवति, कालतोवि' सो चेव तिविहो-अणादीओ अपञ्जवसितो सचित्तअभवसिद्धिअस्स, अणादिओ' सपञ्जवसिओ भवसिद्धिअस्स, सादीओ सपजवसितो णेरइयस्स, सादिरपर्यवसानस्तु नास्ति, खइए केवलणाणे, ण तत्राश्रयमहच्च, किंतु | सादिअपर्यवसितत्वात् , कालो महं खइओ, खउपसमिओवि आश्रयवहुत्वादेव महं, स च इन्द्रियादि, कालतो ठाणं एकेकं पडुच्च | साई सपजवसितो, परिणामिअस्स सर्वजीवाजीवाश्रयत्वाच सव्वं महत् , उदइयं यद्यपि पुद्गलाश्रयी तथापि न सर्वपुद्गलाश्रयी, | केवलमेवमनन्तपएसिआणं खंधाणं अतए सरीरमणवायापाउगेसु वट्टइति, कामं अप्पतरो पारणामियो भावो, उत्तं महं। 'इदाणिं अज्झयणंपि णामाइ छब्विहं,'दब्वे पत्तयपोत्थयलिहि, खेते जंबुदीवपण्णत्ती दीवसागरपण्णत्ती, जंमि वा खेत्ते काले चंदमुरपण्णत्तीओ, जंमि वा काले, भावज्झयणं आगमतो जाणओ उवउत्तो, णोआगमओ इमाई महंती अज्झयणाणि । पिंडत्थो वणिओ समासेणं । इत्तो इक्विकं पुण अज्झयणं वष्णइस्सामि ॥१॥ तत्थ य अज्झयणं पोंडरीयं पढम, तस्स चत्तारि अणुओगदाराणि उवकमादीणि परूवेऊण पुवाणुपुब्बीए, एताए सत्तगच्छगताए सेढीए, णामे खोवसमिअभावगामे समोअरइ, पमाणे जीवगुणप्पमाणे, तत्थवि लोगुत्तरिए आगमे कालियसुयपरिमाणसंखाए, बत्तब्धताए अवस्सगं सबज्झयणा ससमयवत्तव्बताए, अत्थाहिगारो पोंडरीउवमाए, जत्थ जत्थ समोतरति तत्थ २ समोतरियव्वं, तस्स छब्धिहो णिक्खेवो, णाम ठवणादविए॥१४४॥ गाहा, दव्वे सचित्तादि तिविहो-जो जीवो भविओ खलु ॥१४५।। गाहा, पौण्डरीयमिति यद्यत् श्वैतं पद्म, एगभविए य| बंद्धाउए य ॥१४६॥ गाहा, णरगवजासु गइसुजो जीवो पहाणो सो पुंडरीओ भण्णइ, जहा-तेरिच्छिया मणुस्सा॥१४७॥ ॥३०९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy