SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णिः ॥२९६॥ पदिष्टं तथैवोपदेष्टव्यं, आज्ञासिद्धं नाम यथोपधारितं, तास्वर्थाविकल्पितं वचनमिति सुत्तमत्थो वा, विविधं वैधं जुंजेआ, कथं ?, उसग्गे उस्सग्गं अथवा अववातं, एवं ससमए ससमयं परसमए परसमयं तदेवं युज्यमानः कंखेज्जया पावविवेग भिक्खू, कथं मम वाचयतः पापविवेकः स्यात् १, न च पूजामत्कारगौरवादिकारणाद्वाचयति, किंच- 'अहावुइयाई सुसिक्ख एज्जा० 'वृत्तं ||६०४ || यथोक्तानि अहावुइयाणि सुट्टु सिक्खमाणे सूत्रार्थपदानि दुविधाए सिक्खाए जएजत्ति घडेज्जसु पडिक मिजसु आसेवए सिक्खाए, अतिप्रक्रमलक्षणनिवृत्तये व्यपदिश्यते - णातिवेलं वएजा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा कालः, वेला मेरा, तां वेलां नातीत्य ब्रूयादित्यर्थः, एवं गुणजातीयः से दिट्टिमं स इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः, सपक्खे परपक्खे वा कथां कथयन् तत्कथयेत् जेण दरिसणं ण लूसिजर, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दूषयेत्, तथा २ तु कथयेत् यथा २ अस्य सम्यग्दर्शनं भवति स्थिरं वा भवति, यश्चैवंविधं स जानीते उपदेष्टुं ज्ञानादिसमाधिधर्म्ममार्ग, चारित्रं च जानीते सः, एवं 'अलूसए ण य पच्छन्नभासी ० ' ॥ ६०५॥ वृत्तं, अलूसकाः सिद्धान्ताचार्याः, प्रकटमेव कथयति, न तु प्रच्छन्नवचनैस्तमर्थं गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्घाटयति, अपवादमित्यर्थः, मा भृत् 'आमे घडे णिहित्तं' किंच-अणुकंपाए ण दिञ्जति, न सूत्रमन्यत् प्रद्वेषेण करोत्यन्यथा वा, जहा रण्णो भत्तंसि उज्ज्वल प्रश्नो नामार्थः तमपि नान्यथा कुर्यात्, जहा 'आवंती के आवंती - एके यावंती तं लोगो विप्पराम संति' सूत्रं सर्वथैवान्यथा न कर्त्तव्यं, अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात्, किमन्यथा क्रियते १, उच्यते, सत्थारभत्तीए शासतीति शास्ता शास्वरि भक्तिः सत्थारभत्तीः स भवति सत्थारभक्तिः, अनुविइणं तु अणुचिंतेऊण, वदनं वादः, तदनु विचिन्त्य वदेत्, तब श्रुत्वा आज्ञासिद्धादि ॥२९६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy