SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ । श्रीरत्रक ताङ्गचूर्णिः ॥२९२॥ भिक्खुसमीहमदृ (सभीहियट्ट).'वृतं ॥५९६॥ निशम्येति गृहीत्वा गुणयित्वा निशम्य वा, सम्यक् पौर्वापर्येण वा समीक्ष्य, समीहिता दि अर्थमिति श्रुतार्थ मोक्षार्थ वा, तॉग्तान् प्रति अर्थान् भातीति प्रतिभा, श्रोतृणां संशयच्छेत्ता, विशारदः खसिद्धान्तजानकः, आदाणमट्ठी आदीयत इत्यादानं, ज्ञानादीन्यादानानि, आदानेन यस्सार्थः स आदानार्थी, वोदानं विदारणं तपः, मौनं-संयमः, आदा-- नार्थी वोदानं मौनं च, उपेत्येति प्राप्य, दुविधाए सिक्खाए गुरुकुलवासी प्रमादरहितः शुद्धेत्ति निरुपधेन सम्यग्दर्शनाधिष्ठितेन चोदनेन प्रतिषेधेन, उबेतिति, मारं मरंत्यस्मिन्निति मारः-संसारः, उकोसेणं वा सत्तट्ठ भवग्गहणाई मरेज, एवं सो बहुस्सुओ जातो जो वुत्तो अस्सि सुविचा, यत्थ पढितं-णिसम्म से भिक्खु समीहियटुं, देशदर्शनं कुर्वन् अब्भुजयमेगतरं प्रतिपत्तुकामेण वा गुरुणा आचार्यत्वेन स्थापितः समीक्षितो वा, एके अनेकादेशात् अभिधीयते 'संवाइ धम्मं च वियागरंति०'वृत्तं ।।५९७॥ संखाएत्ति धम्म ज्ञात्वा श्रुतं धर्म वा कथयति सिस्सपढिच्छगाणं धर्मकथां च कथयति, अथवा 'संखाए'त्ति खेतं कालं परिसं सामत्थं वपणो वियाणित्ता परिकथयति, अथवा 'के अयं पुरिसे? कं च णए ?" अथमा 'संख्यायेति एतत्मात्रस्यायं श्रुतस्य योग्यः, - अतः परं शक्ति स्ति, सत्यां वा शक्ती जत्तियं चरन्ति तत्तियं गहियं, एवं संख्याय 'अयोच्छित्ति०' एवमादिभिःप्रकारैः संख्याय | धम्मं वागायंता बुद्धबोधितास्ते आचार्याः, कम्माणं अंतं करेंतीति अंतकराः, अन्याश्च कारयति, यतः पारगाः ते पारगा दोण्हवि मोयणाए ते इति संख्याय धर्म व्याकरयन्तः, पारं गच्छंतीति पारगाः, आत्मनः परस्य च, दोण्हवि मोयणाए, पारं गच्छति मोचनाः, कतरे ते, जं संसोधिगा पण्हमुदाहरंति सम्यक् समस्तं वा सोधिया संसोधिया, पुच्छंति तमिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्मपरशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा केऽयं पुरिसेत्ति परिचितं च सुत्तं करण आयरिया देसाधारित्तेण ॥२९ २॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy