SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ धीमत्र आदानादि ताङ्गचूर्णिः ॥२८४|| यतिविहो' गाथा ॥ १३१ ॥ गहणे तिविधो-सुतं गाहेति अत्थं गाहेति उभयं गाहेति. आसेवणाए दुविधो-मूलगुणे उत्तरगुणे य, मूले पंच, तंजहा-पाणाइवायवेरमणं सेहावेति, कारयतीत्यर्थः, उत्तरगुणे तवं दुवालसविधं आसेवाविति, णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुचारेतव्यं, स एवमाधत्तधिए धम्मे द्वितो 'गंथं विहाए इह सिक्खमाणो ॥ ५८० ॥ वृत्तं, सावजं द्रव्यं ग्रन्थः प्राणातिपातादि मिथ्यात्वादि अप्पसत्थभावग्रन्थं च विसेसेण हित्वा विधाय, पसत्थभावगंथं तु णाणसणचरित्ताई आदाय, खओवसमियं णाणं कस्सइ पुब्बादत्तं भवति, किंच आदाय ?, पव्वजाति आदानार्थ, खाइगस्य तु णियमादाय, दर्शनं । त्रिविधं, तस्यापि कस्यचिदादानाय, केनचित्पूर्वेनादत्तेन क्षायोपशमिकेन पूर्वगृहीतस्य तु आदानार्थं वृद्ध्यपेक्षं, चरित्रस्य तु त्रिवि. धस्याप्यादानाय, प्रशस्तभावग्रन्थो आदानीयेत्यर्थः, तेन चात्मानं ग्रन्थयति, इहेति इह प्रवचने, इति च पठ्यते उपप्रदर्शनार्थ, एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रवज्य सोभनं बंभचेर वसेजा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुनभचेरं बुञ्चति, गुरुपादमूले जावजीवाए जाव अब्भुजयविहारंण पडिवजति ताव वसे, उवायकारी-णिद्देशकारी, जं जं वुचति तं सिक्खन्ति गहणसिक्खाए, सुठुवि सिक्खितं च आसेवणसिक्खाय अपडिकूलेति, जे छेय विप्पमायं ण कुज्जा, यछेकः स विप्रमादं, प्रमादो नाम अनुद्यमः यथोक्ताकरणं, यथाऽऽतुरः सम्यक् वैद्ये उपपातकारी शान्ति लभते एवं साधुरपि सावंद्यग्रन्थपरिहारी पापकर्मभेपजस्थानीयेन प्रशस्तभावग्रन्थेन कर्मामयशान्ति लभते, जो पुण एगल्लविहारपडिमाए अप्पजंतो, गच्छंति केयि पुरिसे अविदिणं णिगच्छंति, अवितीर्णश्रुतमहोदधी अविद्वानसौ तीर्थकरादिभिर्विधृतः, तस्स दुजदादी दोसा भवंति, इमे चान्ये, सूत्रम्-' जहा दिया ।।५८१॥ वृत्तं, पोतमपत्तजातं सावासगा पवित्रं मन्नमाणं । स्ववासगात् गर्भादण्डाद्वा, द्विर्धा जातो द्विजः, ॥२८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy