SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकवाङ्गचूर्णि: ॥२७८॥ मस्थानमित्यर्थः, गोत्तेत्ति गौरवः, संयमस्थानं प्राप्य तन्न कार्यं इति, अथवा गोत्रमिति अष्टादशशीलाङ्गसहस्साणि तत्रामौ गोत्तेण विद्यते, किंच-जे माणणट्टे ण विउक्कसेज्जा मान एवार्थः माननिमित्त इत्यर्थः, विविधं उत्कर्षं करोति, वसुत्ति संयमेण विउकसति अप्पाणं, अण्णतरेण वा, प्रज्ञानेन अन्यतरेण वा, प्रज्ञानं ज्ञानं नाम, सूत्रमर्थं उभयं वा, ममाहिकं कंडोडविष्यमुकं विशुद्धं सुत्तं अर्थग्रहणपाटवं विस्तरतश्चैतान् कथयामि, लोकसिद्धान्तो वज्झाई, किमन्यैर्जनैर्मृगास्त्वन्ये चरंति चंद्र अधस्ताद्वा भ्रमन्ति अबु| ज्झमाणेत्ति आत्मोत्कर्षदोषं । किंच जे माहणे वृत्तं ॥ ५६६ || माहण इति साधुरेव जो वा मुनी ब्राह्मणजा तिरासीत् क्षत्रियो - राजा तत्कुलीयोऽन्यतरो वा उग्र इति लेच्छइ च क्षत्रियाणामेव गोत्रभावः अन्ये वा कविद्विजाद्याः प्रव्रजिता एवमादि जातिविसुद्धा | जे पच्चईए परदत्त भोई, चहत्ताणं रजं रहुं च पञ्चइतो, अथवा अप्पं वा बहुं वा चड्ग पन्त्रइतो परतो य ये च दत्तमेपणीयं च भुंक्ते, शेषैरन्यैः सर्वैरपि संयमगुणैः युक्तः असावपि तावद् जो गोत्तेत्यादिना स्वरूपतो जो कोइ हरिएसब लच्छणीया मेतज्जस्थाणीउ वा अन्यतरं वा एवंविधं द्रमकादिमत्रजितं निन्दति, अथवा जे माहणा खत्तिय अहवा उग्गपुत्ता अदु लेच्छवी वा जे पव्वइया, प्रव्रजिता अपि भूत्वा शिरस्तुंडमुंडनं कृत्वा परगृहाणि भिक्षार्थमटन्तः मानं कुर्वन्तीत्यतीव हास्यं, कामं मानोऽपि क्रियते यद्यसौ श्रेयसे स्यात् 'ण तस्स जाती व कुलं व ताणं०' वृत्तं ॥ ५६७॥ जातिकुलयोर्विभाषा, मातृसमुत्थोत्पत्यादि, त्राण न संमारपरित्ताणं, कर्मनिर्जरेत्यर्थः, नान्यत्रेति, विद्याग्रहणात् ज्ञानदर्शने गृहीते, चरणग्रहणात् संयमतपसी, णिक्खम्म से सेवतिगारिकम्मं स इति जातिकुल विकत्थनः, अकारिणां कर्म्म अकारिकर्म्म, तद्यथा - अहं जात्यादिसुद्धो न भवानिति, ममकारो वा इत्यादि गारिकर्म्म, नासौ पारको भवति धर्मसमाघिमार्गाणां विमोक्षस्य वा, अथवा नात्मनः परेषां वा तारको भवति, किंच मौनपदादि ॥२७८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy