SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ . श्रीसूत्रकगणि २६५॥ विद्यापतिमोक्षादि कडं णण्णकडं च दुक्खं सयं कडं णाम स्वयं कृतं सयं कडं, सव्यमेव हि कर्म दुक्खं, प्रतीकारात्पुण्यमपि दुकवं, उक्तं हि- 'ती सव्वकालदुक्खौ' तं तु स्वयं कृतमेव, नान्यकृतं, न वाऽकृतं, आहंसु विजा चरणं पमोक्खं विजया चरणेग वा मोक्खो भवन्ति, न तु यथा सांख्या ज्ञानेनैवैकेन, अज्ञानिकाच शीलेनैवैकेन, उक्तं हि-'क्रियां च सज्ज्ञानवियोगनिष्फलां, | क्रियाविहीनां च नियोधसंपदं। निरस्यता क्लेशसमूहशान्तये, त्वया शिवायालिखितेव पद्धतिः ॥ १॥''ते चखलोगधरिमया(भूया उ सुहं पयाणं)गायगा' वृत्तं ५४६॥ चक्षुर्भूता लोकस्य, प्रदीपभूता इत्यर्थः, देशका गायकाः पगढगाः, मग्गं णाणातिहितं सुहं प्रजानां, तु विसेसणे, सन्मार्गगुणॉथ दर्शयति कुमार्गदोपांश्च, अथवा तु विशेषणे, अहितमार्गनिवृत्तिं च, प्रजायंतीति प्रजाः, तथा तथा सासयमाहु लोगो तथा तथेति येन येन प्रकारेण शाश्वतो लोको भवति पञ्चास्तिकायात्मकः अथवा यथाऽस्यात्मनः अव्यवच्छिन्नकर्मसंततिर्भवति यथाप्रकारा च तथा तथा सासतमाह लोगे, तहा 'चउहिं ठाणेहिं जीवा गेरइयाउयत्ताए कम्मं पकरेंति०' तावत्संसारो नोच्छिद्यते 'यावन्मिथ्यादर्शन, तीर्थकराहारकर्जाः सर्व एव कबिन्धाः सम्भाव्यन्ते, उपलक्षणत्वादस्यान्यदपि यदन्नं संभवति तत् द्रष्टव्यं, एवं रागद्वेपावपि संसारकरी इतिकृत्वा तहा तहा वदति-संसारमाहुः, अहवा | अतधा तथत्ति जस्म जारिसी सत्ता तहा तस्स उवचयो होति मिच्छा, अहवा मिच्छत्तअविरतिअण्णाणाणि जहा २ तहा २ संसारः, अथवा पाणवहादी जहा २ तहा २, अहवा कमायादयो जहा तहा, कायवाड्मनोयोगा जहा २ तहा २ संसारो, सर्वत्र यात्रा परिमाणं वक्तव्यं, 'जंसी पया' यस्मिन्निति यत्र, प्रजायते इति प्रजाः, सर्व एव सच्चा मानवा इत्यपदिश्यन्ते, मानवानां प्रजा मानवग्रजा, अथवा माणवा इति हे मानवाः, संप्रसृताः संप्रगाढा ओगाढा विगाढा सम्प्रगाढा इत्यर्थः, एवं आश्रवलोके HIRISHAILERASHIONSm IPIGINIANTEmplimranimumhivAISim neurnima CRIMHEARTIS E ASTRITERANILIPIRATIHATEN AND ॥२६५॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy